Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 926
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवाद:: भावः। किंविति। यथायुर्वेदे नरुज्यकामः प्रवर्तते तशा यागादौ स्वर्गादिकामो न तु विप्रन्नम्मकत्वादित्यर्थः । रघ. टौ । सत्यपि बहुभिः परिग्रहे सुगतादौनां वेदेधिव भवतामपि विद्वेषमात्रादेव तदागमेषु नाऽऽदर इत्याशयेनाशङ्कते । कथं पुनरिति । अप्रामाण्यादेव तत्र नादरोऽस्माकमित्यभिप्रायेण प्राह सिद्धान्तौ । वैदेत्यादि । तत् तेव्येवादरणम् । कम्य हेतोः, यदि तादृशापुरुषप्रणीतं निष्यमाणं तेषां स्वतोऽप्रामाण्येऽपि प्रमाण.. मूलकत्वात्तयत्याह । महाजनेत्यादि । पृच्छति । कुतस्तौति । उन्तरयति । सिद्धेति । अविरुद्धभागम्यापि प्रमाणामलकत्वेनाप्रमाणत्वात्। उडम्बरग? देशविषमतदौयस्तन्तवायः कुविन्द : बौद्ध विशेषः । मरभो बौद्धविशेषः । श्रव्यग्रता अलेपता । तथा च वदन्ति । __ अत्यन्तमलिनः कायो देहौ चात्यन्तनिर्मल इत्यादि ॥ सुभूतिबौद्धभेदः । सामान्य श्रमणकः सामान्यनामा क्षपणकः स हि बहुधनं दत्वा स्वदर्शने बौद्धैः प्रवर्तितः। दोपङ्करो बहुसुषिरो यन्त्रविशेषः तन्मध्यस्थितो ह्येक एव प्रदीपः परितो निम्मरत्नभोऽनेकवत्प्रतिभाति । किं पुनरमौषां मूलं, न ह्येतावन्तो ग्रन्थराशयः परविप्रलम्भनार्थं प्रणीयन्ते, न च विश्वमेव विमलभ्यमिति वेत् ! भवतु किच्चिन्मलं किमनेन चिन्तितेन । अतिनिर्बन्धे तु क्षणिकनैराग्यादिप्रतिपादकानां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966