Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 924
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ६०७ कथं पुनः सुगताद्यागमेषु नाऽऽदरछान्दमानां, वेदविद्देषिदर्शनान्तःपातिपुरुषप्रणीतत्वादिति मा शतिष्ठाः। जिनेन्द्रजगदिन्द्रप्रभृतिप्रणीतेष्टप्यादरात् । तत्कस्य हेतोः महाजनपरिगृहौतपूर्वागमाविरुद्धतया तदनुमारित्वात्। कुतस्तर्हि ! सिद्धप्रामाण्यवेदविरोधात्। कथं तर्हि कतिपयैरपि तत्परिग्रहः ! अलमभौरुभिर्दःखमयजात्यकर्मविद्वेषात्। उदंबरगायतन्तुवायवत् । नत्वेवं वेदे कर्मण्येव निर्भरत्वात् । चैवर्णिकबहिष्कृतैरनधिकारिभिरनन्यगतिकत्वात् कौर्तिप्रज्ञाकरवत् । नतु एवं श्रुतौ परैः पूज्यानामप्यत्राप्रवेशात् इतः पतितानामपि परैरुपादानात् । भक्षपेयाद्यदैतरुचिभिश्च रागात् सरभादि वत् न त्वेवमानाये तहिभागव्यवस्थापरत्वात् । कुतर्काभ्यामिभिश्च मोहात् काणाचार्यादिवत् न त्वेवं ब्रह्मणि आबालभावं प्रत्तेः। अविवेकिभिश्च पाषण्डिसंसर्गात् शौण्डिकादिवत् न त्वेवं प्रकृते पिचादिक्रमेण प्रवर्तनात्। योगाभ्यासाभिमानिभिश्चाव्यग्रताभिमन्धः सुभृत्यादिवत् न त्वेवं प्रस्तुते प्रथमस्य कर्मकाण्ड एव नियोगात् । अयोग्यैरावीजौ ! वनात् सामान्यश्रमणकवत् न त्वेवं प्रकान्ते आगन्तुकानामनधिकारात्। कुहकवञ्चितैः समोचौनप्रत्ययात् दोपङ्करसुषिरदर्शिबालिशवत् न त्वेवं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966