Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 922
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनपलम्भवाद। ननु वर्षशतान्ते संस्कारोबोध इत्यप्यसंभावितमित्यनायेनाह । यति । अत्र संवादमाह ! पक्षत्रयेऽपोति । रघु० टौ० । प्रामाण्या निश्चये न परिग्रहसम्भव इत्याशङ्कते । तदैवेति । प्राप्त्वा निश्चयनातोकत्वनिश्चयासम्भव इत्याशङ्कते। स एवेति। तादृशां अतीन्द्रियार्थदर्शिनां याहिंसादेः स्वयमेव हिताहितसाधनत्वनिर्णयादिति भावः । व्यवहारेण वेदाध्ययना-- दिना। व्युत्पत्तिवेदाध्ययनादिः। दयति । दयानां परहितसम्पादनमेव प्रयोजनम् । अधिकारः त्वमेवं कुर्विति ईश्वरनियोगः । पुराणादिभिः सङ्कथा सङ्कथनमभिधानं, संवाद इत्यपि कश्चित् । स्यादेतत् परमेश्वरप्रवर्तितोऽयमेव वेदभंप्रदायः सर्गान्तर वेदापेक्ष एवेति मेश्वरमौमांसापशाः कपिलपक्षो वा स्यदिति चेत् ! किमर्थं पुनरियमपेक्षा ? पूर्वदेदे जगन्नाथस्य न तावद्वेदार्थोपलमभाय। नित्यसर्वज्ञत्वात् । नापि रचनार्थ । स्वभावतः सर्वकर्तृकनया आदर्शनपेक्षणात्। नापि विरोधपरौहारार्थम् । प्रतिपाद्यानां तदनुसन्धानविधुरत्वात् । अवैधुर्ये वा कर्तुः सार्वज्यविज्ञानादेव समस्तविरोधविधननात् । तथापि पर्वसौन्तरवेदव्यरहारोऽपि परमेश्वरस्य गोचर इति चेत् ! कः सन्देहः यदि चैतदेव वेदस्य प्रवाहनित्यत्वं, न केवलमेतस्य किं तु घटादेरपौति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966