Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक सटीक
न्याय एव दर्शनम् । अन्यथा मौमामेति व मेश्वरमौमांसेति । तस्मादक्तरूपः परिग्रहो नान्यथा मंभवतौति प्रतिबन्धसिद्धिः । तथा चाप्तोक्तत्वात् प्रामाण्यमिद्धिः ।
शाङ्क० टौ० । मेश्वरेति । ईश्वरम्य वेदकर्तृत्वाभ्युपगमात् मेश्वरत्वं पूर्वपूर्ववेदापेक्षत्वलक्षणमौमामात्वमिति मेश्वरमौमांमापनः । कपिलस्यैव धर्मविज्ञानेश्वर्यसंपत्रम्य मुप्तप्रबुद्धवत् सर्गान्तरग्टहीतवेदस्मृतिमतस्तत्प्रत्यभिज्ञानवतो वा वेदप्रयोतकत्वमिति कपिन्नपक्ष: । प्रतिपाद्यानामिति। मन्वादौनां पूर्व वेदानुसन्धानं यदि स्यात्तदा तद्विरोधपरिहारार्थ तत्प्रतिपादितार्थप्रतिपादकन्वबोधनाद्विरोधभन्ननं भवेत् नत्वेवमित्यर्थः । नन मन्वादयोऽपि मर्वज्ञा एव कथं पूर्वमर्गवेदं न प्रतिसन्धास्वन्तीत्यत आह । अवैधुर्य वेति । यदि ते मर्वज्ञा - स्तदा वेदप्रणेतुरेव सार्वज्यं ज्ञात्वा तत्प्राणौतत्वेनेवाविरोधजानादित्यर्थः । नन्वौश्वरम्य पूर्वमर्गवेदज्ञानवत्त्वाभ्युपगमपक्ष एव मेश्वरमौमांसापक्ष इत्यत आह । तथापौति । एतदेवेति । ईश्वरज्ञानविषयत्वमित्यर्थः । ईश्वरम्य पूर्वमर्गघटादिरपि जानविषय इति घटप्रवाहोऽपि नित्यः स्यात्तथा चेदं न्यायदर्शनमेव । स एव वेदप्रवाह इदानीमप्यस्तोति मौमांसापक्ष एव स च दूषित इति मेश्वरमौमांसापक्षो नातिरिक्त इत्यर्थः । प्रतिबन्धेति । वेदा व्यासोका महाजनपरिग्टहीतत्वादिति प्रतिबन्धमिद्धिरित्यर्थः । किमतो यद्येवमत आह । तथा चेति ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966