Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 919
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अात्मतत्त्वविवेक मटोक रघु० टौ. । विद्यमानघटादौनां विना श्रागामिनं प्रन्नयं साध्यासम्भवातम्यावग्यकत्वेऽतीते तत्र प्रमाणाभावः । तथा चानादित्वादेव प्रवाहस्य महाजनपरिग्रहो भविष्यतीत्याशयेन पाते । स्यादेतदिति। कृतहानेति । अथ सकलादृष्टनागान्महाप्रलयोत्पत्ती कुतः कृतहानप्रसङ्गः, न चादृष्टाधिकरणत्वेन माध्ये कार्यद्रव्यानधिकरणं विशेषणीयं, तथा सति विभुत्तित्वादेपाधित्वात्। मैवम् । प्रागभावाधिकरणत्वेन तस्य विशोषणात् । इदानीन्तनत्वेन पक्षम्य हेतोश्च विशेषणात् न महाप्रलयाऽव्यव हितपूर्वमर्गौयकार्य अंशतो बाधो व्यभिचारो वेति। यद्यपौदानीन्तनानि कार्यालि प्रन्लयपर्व - काणि कार्यत्वात् प्रलयोत्तरकार्यवदित्येतावव कृतार्थता । तथापि विनाऽदृष्टं कार्योत्पादासम्भवाददृष्टमत्त्वप्रतिपादनम् । भोगः सुखदःखसाक्षात्कारः । ज्ञानं तत्त्वज्ञानम् । अयमपोति । एवमेतत्पूर्वः तत्पूर्वोपौत्यनादिरेव सर्गप्रलयप्रवाहः । नन प्राणिकर्मणां विषम-- विपाकसमयत्वात् कस्यचित् प्राणिनः कन्यो द्विववत्मरान्तरितावपि सर्गप्रलयौ स्यातां, कदाचिच्च प्राण्यन्तरकर्मभ्यो न्यूनाधिकसमयान्तरितावपौत्यत आह । समयेति । समयनियमः मर्गप्रलययोरागमसिद्धो ब्रह्मवर्षशतनियमः । कर्मणामिति । यथा वर्षादिजनककर्मणां तावत्तावत्कालान्तरितानामेव वर्षादौनां जनकत्वं न जात्वपि दण्डप्रहरमात्रान्तरितानां वत्मराद्यन्तरितानां वा, तथा सर्गप्रलयजनकानामपि कर्मणां ब्रह्मवर्षशतान्तरितयोः मर्गप्रलययोजनकत्वमिति । एतदर्थमेवेति यथा दिवमरायोः प्रतिनियततत्तकालान्तरितत्वं, तथा मर्गप्रलययोरपि प्रतिनियततत्तत्काला-- मरिलायनार्थमेव । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966