Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 880
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। ८६३ तस्याप्यव्याप्तेरित्यर्थः । तस्येति । अचेतनत्वस्य भावाचेतनव्यापार्यत्वमित्यर्थः । उभयमुखौति । अन्वयव्यतिरेकमुखौत्यर्थः । 'रघु० टौ. । तस्येत्यादि । अदृष्टोपग्रहस्य कार्यगतेन कारणगतेन वाऽनुगतजातिविशेषेणाप्रयुक्तत्वे(१) क्वचिदेव कार्य कस्यचिदेव तदपग्रहे कार्यान्तरे, तत्रैव वा कार्य कारणान्तरस्य तदभावात्तनिबन्धनपारतन्त्र्यविरहे स्वातन्त्र्यं स्यात् । अनुगतस्तु जातिविशेषोऽनुपलम्भबाधित इत्यर्थः। स एव संस्थानविशेष एव । अत्र चेतनप्रेर्यत्वे । सा कारणवत्ता। विपक्षे । अकढके गगनादौ । स्वव्याप्यं कार्यत्वं । सपक्षे सकर्ड के । उभयमुखौ-अन्वयव्यतिरेकमुखौ । कः पुनरयं प्रतिबन्धः ! स्वाभाविकः संबन्धः। कः स्वाभाविकार्थः ! निरुपाधित्वम् । कः पुनरुपाधिः ! साध्यप्रयोजकं निमित्तान्तरम् । किमस्य लक्षणम् ! साधनाव्यापकत्वे सति साध्यव्यापकत्वम् । कथं पुनरेवं लक्षणकोऽर्थः प्रत्येतव्यो निराकर्तव्यो वा! विपर्ययाविरोधबाधकाभ्याम् । किं बाधकं ? अन्वयव्यतिरेकभूयोदर्शनसाहायकमाचरन्ननुत्तरस्तर्कः। स चाऽऽत्माश्रयेतरेतराश्रयचक्रकानवस्थानिष्टप्रसङ्गभेदेन पञ्चविधोऽपि क्वचिद् व्यभिचारं निराकुर्वाणः क्वचित्तनिबन्धनमुपाधिमवधून्वन् सहायीभवतीति फलतो (१) णोपयुक्तत्व इति २ पु० पाठः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966