Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हर
यात्मतत्त्वविबेके सटौके
नास्ति, अनुभूयमानस्तु तद्भागः प्रक्षिप्त इत्याह । एतदेवेति । अध्येत्रिति। चरकसुश्रुतादिपरंपरागतत्वान्न शान्तिकादिभागस्तत्र प्रक्षिप्त इत्यर्थः । अन्यथाकरण इति । अस्य-आयुर्वेदभागस्य । अन्यथाकरणे-प्रक्षेपशङ्काकरण इत्यर्थः। बहुभ्य इति बहनामित्यर्थः । भवदागमेऽपि सर्वत्र प्रक्षेपशङ्का स्थादित्यर्थः । महाजनपरिग्रहौतत्वे हेतौ सिद्धे तत्माध्यमाह। सर्वज्ञपूर्वकत्वेनेति। वेदाः सर्वज्ञपूर्वकाः एतादृशमहाजनपरियहविषयत्वात् यत्रैवं तत्रैवमिति व्यतिरेकौत्यर्थः ।
रघु० टी० । संसारेत्यादि । तथा च तेनैवानेकान्तिकत्वमिति भावः । तथाऽनभ्युपगमात् तदर्थावधारणादेरनिष्टत्वात् । तादृशेच्छायां प्रमाणाभावमाह । अव्युत्पादनादिति । व्युत्पादनं पदानामर्थावधारणोपायप्रदर्शनम् । व्याकरणव्युत्पादितानामपि पदानां सुगताद्यागमे सत्त्वादसिद्धेराह । असाधारणेति । तन्मात्रावस्थितपदव्युत्पादनं तस्योद्देश्यतायां लिङ्गं न च वेदवत्तत्र तदस्तीत्यर्थः। असाधारणपदविरहेण तदव्यत्पादनेऽपि साधारणपदव्युत्पादनेन तथात्वसम्भवात् सन्दिग्धानेकान्तिकत्वमत आह । विरुद्धेति । लिङ्गाभावं व्यत्पादयति । न हौति । विरोधिलिङ्गसद्भावं व्युत्पादयति। तैरित्यादिना । हतौयं तद्विशदयति । मर्वेत्यादि । अन्यथेति भट्टका रिका।
अन्यथाकरणे चाऽस्य बहुभ्यः स्यानिवारणम् । एकस्य प्रतिभानन्तु कृतकान्न विशिष्यत इति । अस्य वेदस्य बहुभ्यः सम्प्रदायप्रवर्तकेभ्योऽध्यापकेभ्यः, न विशिष्यते
For Private and Personal Use Only
Loading... Page Navigation 1 ... 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966