Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 910
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। न व्यावय॑ते। यदि कश्चिमादिना वेदमन्यथाकारमधीयौत तदा तमन्येऽध्यापका निवारयेयु वमधीयौथा नेदृशो वेदः परन्त्वेवमाकार इति, अतो न सकलाध्यापकसम्प्रदायसम्प्रतिपन्नवेदे कल्पितत्वशङ्कावकाशः, एकमात्रपुरुषपूर्वकं तु कल्पितत्वशङ्कानिदानमिति तादृशसम्प्रदायाविच्छेदेऽपि प्रक्षेपाऽऽशङ्कायां क्वचिदपि प्रसिद्धप्रणेटप्रणीतत्वनिर्णयो न स्यात् तस्याः सर्वत्र भागे सुलभत्वात् । बहुभ्य इति बहनामिति पर्यवसितोऽर्थ इति वदन्ति । तदेतन्महाजनपरिग्रहत्रितयमन्यथाऽनुपपद्यमानं वेदानां सर्वज्ञपूर्वकत्वं साधयतौत्याह । सोऽयमिति । असर्वज्ञपूर्वकत्वे सर्वज्ञापूर्वकत्वे । यथा हि पूर्वविरुद्धापूर्वव्याकरणादिवैद्यकादिषु विगानादपरिग्रहः, तथा तथा विधे धर्मशास्त्रेऽपि । व्यामोहागवन्नपि कस्यचिदेव न तु सर्वेषाम्। अथ पूर्वाविरुद्धं चेत्तथापि पूर्वस्य पूर्ववदपरिग्रहे केनचित् परिग्रहे वा कथं तन्मूलस्यान्यस्य सर्वैः परिग्रहः । न च नासौदेव पूर्व धर्मशास्त्रं मानान्तरस्याच वस्तुनि कुण्ठतयाऽनुष्ठानाभावप्रसङ्गात्। तथा च धर्माभावे तत्कार्यस्य सुखस्याप्यभावे रागानुत्पत्तौ लोकसमीहोच्छेदे लोकोच्छेदप्रसङ्गः। शङ्क० टी० । अत्र तर्कमाह । यथा हौति । विवादाध्यासितं धर्मशास्त्रं यदि सर्वज्ञपूर्वकं न भवेत् उक्रमहाजनपरिग्रहविषयो न स्यात्, आधुनिकव्याकरणवैद्यकादिवदित्यर्थः । व्यामोह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966