Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 879
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६२ आत्मतत्त्वविवेक मटोक __नन तथाप्यनुगमकं किञ्चिदाम्येयमेवेत्यत आह । अम्न वति । यदृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते तदङ्करादिव्यावृत्तं घट पटाद्यनुगतं संस्थानविशेषवत्त्वमेव शारीरिकर्टकत्वव्याप्यतावच्छेदक मस्वित्यर्थः । ननु (वकर्ट)चेतनपूर्वकत्वेऽपि तदेव प्रयोजकमस्तु न त्वचेतनत्वमात्रमित्यत आह । न चेति । तादृशसम्यान विशषविरहिणामपि जन्लानलादीनामपि चेतनप्रर्यत्वदर्शनादेवेत्यर्थः। नन् तथाऽप्यचेतनत्वनिबन्धनं मास्तु, किन्तु शारीरप्रेयत्वनिबन्धनमेवाम्न चेतनप्रेर्यत्वमत शाह । न चेति । शरीरं न शरीरप्रेर्यमथ च परतन्त्रमेव तदिति न तन्निबन्धनमित्यर्थः ।। यदर्थोऽयमारम्भस्तदुपसंहरन्नेव स्फुटयति । तम्मादिति । तस्य भावादिति । अचेतनत्वस्य भावादित्यर्थः । तथाभाव इति । चेतनप्रेर्यत्वमित्यर्थः । सा च कारणवत्ता विपक्षेऽसकर्ट के गगनादावसम्भवन्तौ स्वव्याप्यं कार्यत्वमुपादायेव यावर्तमाना सपक्षे सकर्ड के विश्राम्यतीत्यर्थः। उभयमुखौ अन्वयमुखी व्यतिरेकमुखौ च। यद्यत् कार्य तत्तत् सकर्टकं, यन्न सकर्टकं तत् न कार्यमिति प्रतिबन्ध सिद्धिरित्यर्थः । भगौ० टौ. । अस्तु वेति । अङ्करादिव्यावृत्तः शरीरकर्ट कत्वानुमापक इति पोषः । अत्रेति । चेतनव्यापार्यत्व इत्यर्थः । शारीरस्यैवेति। यदि पारौरव्यापार्यमेव चेतनप्रेयं स्यात्तदा शरीरमेव तादृशं न स्यात्, न च पूर्वशरीरव्यापार्यमुत्तरशरौरं, आद्यारीरस्थाव्यापार्यत्वापत्तेरित्यर्थः । उतप्रायमिति। न च शारौरजन्यक्रियाश्रयत्वं तत्र प्रयोजकं तच्च पारौरेऽप्यस्तौति वाच्यम् । शरीरावयवे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966