Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 877
________________ Shri Mahavir Jain Aradhana Kendra ८६० www.kobatirth.org आत्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir अथेति । किमस्मदाद्यकर्तृकं कार्यजातं सर्वथैव भवतामकर्तृकं ? नेत्याह । संहतौ चेति । स्वप्रधानं स्वीये व्यापारे प्रधानं कर्तृ । तथा चाड: स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्तिकारक इति । कथञ्चित् प्रधानक्रियामपेच्य । कर्तृविशेषकार्यविशेषाणामन्वयव्यतिरेकाभ्यां सामान्यत एव तदुत्पत्तिग्रहात् श्रकारणककार्योत्यत्तिप्रसङ्ग एव विपक्षे बाधकः । अन्यथा तन्तुपटादौनामन्वयव्यतिरेकयोर्विशेष एव विश्रामात् सामान्यत उपादानस्य कारणत्वासिया निरुपादानमपि कार्यं जायेतेत्याह । तथापीति । निमित्तवैचित्र्यस्यलेऽप्युपादानगतमेव वैचित्र्यं कल्पनीयं तत्राह । निर्निमित्तं वेति । तथाविधात् विचित्रात् । सामग्ग्रा इति । सामग्रौ च निमित्तघटितेति भावः । तत्र न प्रथमः । वेमादीनां स्वातन्त्र्यप्रसङ्गात् । तेषां वेमादित्वमाचानुबद्धमिति चेत् । न । दण्डादौनां स्वातन्त्र्यप्रसङ्गात् । न चैतत्कार्यविशेषनियतं, गवाभ्याजनादौ दण्डादौनां स्वातन्त्र्यप्रसङ्गात् । न द्वितीयः । तस्य जातिविशेषानियतत्वे घटार्थमपि तेषां कदाचित् स्वातन्त्र्यप्रसङ्गात् । तन्नियतत्वे स एवोच्यताम् । न च घटपटशकटकटाहादिगतं दण्डवेम वासौसन्दंशादिगतं वा सामान्यविशेषमुपलभामहे । त्यसौ यतः शरीरिकर्तृकत्वानुमानमिति चेत् । न । घटत्वादेरेव तथाभावात् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966