Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
खौकृतो-यथार्थत्वेनाभ्यपगतो व्यवहारः- प्रकृतिप्रत्यय विभागादिना व्यत्पादनं येषां पाणिन्या दिव्याकरणानां तैः पालनौयत्वं तथा व्युत्पाद्यासाधारणपदशा लित्वं, सुगताद्यागमस्थानि तु पदानि नासाधारणानि, असाधारणा नि तु छान्दसानि प्रणामौत्यादौनौत्यपि कश्चित् ।
खोकृतेत्याद्यप्रयोजकत्वशङ्काव्यदासार्थम् । एवमग्रेऽपि। हतौयं तदाह । स्वीकृतेति। प्रथमं तात्पादयति । तथा हौति । सांतमिति वेदान्तमधिकृत्य। संवृतिरविद्या। एवं वेदार्थानुष्ठाता । एवं महाजनैरनुष्ठेयः । मा भूदिति साम्प्रतिकमनुष्ठानमधिकृत्य, राजसूयाश्वमेधादौनामपि महाजनैरनुष्ठानस्य प्रमाणसिद्धत्वात् । सौ(शौ)द्धोदनिबौद्धविशेषः । तथा श्रमणकादिरपि । असाधारणस्तदपजौविभिन्नग्रन्थाप्रतिपादितः, तथा च महाजनानुष्ठीयमानामाधारणार्थकत्वं पर्यवसितोर्थः । द्वितीयं तद्विशदयति । अपि चति। स्यादेतत्। अपभ्रंशवत् माधवोऽपि न वाचकाः, वेदे विश्वेदेवाः श्टणतेममित्यादौ लोके गां ग्टहाणेत्यादौ प्रायशो वाचकयोः प्रकृतिप्रत्यययोरन्यतरस्याऽप्यभावात्, विकारादेशौ तु न प्रामाणिकौ न वा सम्भववाचकभावो, लोपे तु शब्दसंकथैव नास्तौत्यत आह । वाचकेत्यादि । तेषां-वाचकत्वप्रकृतिप्रत्ययविभागादिव्यवहारभाजां व्याकरणानां तत्तदर्थबोधकानां च शिक्षादौना, वेदरक्षा वेदार्थानामवधारणमनुष्ठानं च तदेव परमं प्रयोजनं, तदुद्दिश्यैव मुनिभिस्तेषां प्रणयनात् वेदानां पुनरप्रामाण्ये तदर्थावधारणमुद्दिश्य मुनीनां शास्त्रप्रणयनस्यानुपपत्तेः ।
112
For Private and Personal Use Only
Loading... Page Navigation 1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966