Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
त्याह। तथा चेति । स्वरूपमतो ज्ञानादेवार्थव्यवहारमिद्धेरित्यर्थः । न च ज्ञातमेव ज्ञानमर्थव्यवहारक्षममिति वाच्यम् । प्रमाणाभावात् । भावे वा ईश्वरज्ञानेनैवान्यथामिद्वेरिति भावः । ननूतं परेण परवेदनेऽनवस्थत्यत आह । तथा चेति । स्वरूपमतो न चेति । ननु संयुक्रममवायप्रत्यासत्तेः मत्त्वात् कथं नावग्यवेद्यत्वमिति चेन। सुखादिमामय्या बनवत्या प्रतिबन्धात् । अन्यथा सुखाद्यनुभवो न स्यात् । (१चरम जानमनुतमेवोत्पद्यते विशेषगुणत्वे नैवोद्भवानुभवकल्पनादिति भावः । निश्चयवदिति । विशेषदर्शनानन्तरं यो निश्चयो जायते म निश्चयत्वेनापि न स्वयं ग्टह्यते, व प्रकाशत्वेपि तत्राभामर्थ्यात्, तथा च निश्चयत्वेनाग्टह्यमाणो निश्चयोऽर्थनिश्चयों न म्यादित्यर्थः। यदि च स्वधर्मतया निश्श्यत्वं ग्रहोयात्तदाऽप्रामाण्यमपि ग्रहोयादि त्यतात्वादिति भावः ।
केचित्त स्वप्रकाशत्ववदिति व्याचक्षते, न हि स्वप्रकाशखानमितिरप्यात्मनः स्वप्रकाशत्वं ग्रहाति, तथा च तत्राप्यनवस्था तुल्येत्यर्थमाहु: । तच्चिन्यम् । प्रकृतासंस्पर्शात् । अन्यथा त्वनिश्चितनिश्चयम्ये त्याद्यसम्बद्धं स्यात् । तथा च निश्चयत्वमवधारणात्मकत्वं परव्यवच्छेदमुखेन जायमानत्वं तम् न स्वप्रकाशगम्यमित्येवार्थः । तदिदमिति । माषमापनव्याकुला वधूः स्वगृह्यमम्बरणं यथा न करोति तथा त्वयापि स्वदोषो न ममाहित इत्यर्थः ॥
(१) नन्वसंज्ञानमिति ३ पु० पा० ।
For Private and Personal Use Only