Book Title: Ashruvina
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 26
________________ आचार्यश्रीमहाप्रज्ञस्य संस्कृतसाहित्यावदानम् निखिलेऽस्मिन् विश्वे सन्ति बहवो जीवाः जीवन्तीति प्राणन्तीति श्वसनोच्छ्वसनं कुर्वन्तीति लक्षणधारकाः, परन्तु ते एव धन्याः वदान्याः पूज्यार्हाः भवन्ति ये पौद्गलिकमूर्तशरीरमवाप्य निजात्मप्रदेशभ्रमणसमर्थाः भवन्ति अन्येषां भावितात्मभव्यजीवानां जीवनपथप्रदर्शयन्ति च । एतादृशपरम्परायामेव अणुव्रतानुशास्तृश्रीतुलसीमहोदयानां पदमङ्कजासक्तः सरस्वतीवरदवत्सलः, चारित्तं खलु धम्मो' इति आ वार्यलक्षणसम्पन्न: समयाए समणो होई ति' समत्वधर्मनिरतः विश्वप्रसिद्धदार्शनिक : महाव्रती प्रेक्षानुसंधायकश्चः श्री महाप्रज्ञः तेरापंथधर्मसंघस्य दशमपट्टधराचार्यरूपाधिष्ठितोऽस्ति। गीर्वाणवाणीदेववाणीतिविविधाभिधानवि भूषितां संस्कृतभाषामाश्रित्य सप्त ग्रन्थ रत्नानि आचार्य प्रवरेण महाप्रज्ञेन विरचितानि सन्ति । तेषामेव संक्षिप्तरीत्या वैशिष्ट्यविवेचनम धोविन्यस्तमस्ति :__1. संबोधि'- षोडशाध्यायात्मकेऽस्मिन् ग्रन्थे जैनतत्त्वज्ञानजीवनविज्ञानयोश्च व्यावहारिक सैद्धान्तिकोभयदृष्टया विशदविवेचनं सरल-सहजग्राह्य शैल्यां कविना कृतमस्ति। संबुज्झह किं न बुज्झह संबोही खलु पेच्च दुल्लहेति भगवतः महावीरस्य परममंगलसाधकं वचनं मनसिसंधाय अनन्तानन्त संसारिकजीवेभ्यः कल्याणमार्गं सम्पादनाय नित्यानित्यवस्तुविचारेणोत्पन्न विषयविरागसमन्वितेभ्यः भव्यजीवेभ्यः संवित्पथप्रदर्शनाय च पाटलिपुत्राधिपते: श्रेणिकस्यापत्यस्य मेघकुमारस्य कथामवत लम्ब्य महाकविः काव्यमेतच्चकार । रसगुणालंकारछंदादि काव्यतत्त्वसमन्वितायां लोकोत्तराह लादजनकसहजप्रवाहयुक्तायां संस्कृतं भाषायां दार्शनिक विषयाणां जिणागमसमर्थितानां द्रव्यत्तत्व-प्रमाणमोक्षसाधानादीनां च निरूपणं महाकविना कृतमस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178