Book Title: Ashruvina
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
अश्रुवीणायाः समीक्षणम् । २१ माद्रसनिष्पत्तिः। विभानुभावव्यभिचारिसंयोगाद्रसनिष्पतिः इति भरतः। विश्वनाथमतानुसारेण विभानुभावसंचारीयोगात्सहृदयहृदये विद्यमान वासनारूपस्थायीभावानां पूर्णपरिपक्वावस्था एव रसः -
विभानुभावेन व्यक्तः संचारिणा तथा।
रसतामेति रत्यादिः स्थायी भावः सचेतसाम्॥ काव्येऽस्मिन् शान्तरसस्य प्राधान्यमस्ति । तत्वज्ञानादथवा निर्वेदवैराग्यात् शान्तरसस्योत्पत्तिः। अनित्यसंसारस्य परिज्ञानमथवा परमार्थचिन्तनमस्यालंबन विभावाः सत्संगति साधुदर्शन पुण्याश्रम ध्यान समाध्यादयरस्य उद्दीपनरूपाः। घृतिनिर्वेदमतिस्मृतिहर्षादित्यस्य संचारीभावा: रोमांचादि अनुभावाः।साहित्यदर्पणे वृहद्रूपेण निरुपितमस्ति।” कलिकालसर्वज्ञाचार्य हेमचन्द्रः तृष्णाक्षयरूपक्षमः स्थायिभाव युक्तो शान्तरसेति कथयतिः -
वैराग्यादिविभावो- तृष्णाक्षयरूपः शमः स्थायिभावः प्राप्तः शांतोरसः।
खण्डकाव्येऽस्मिन् भक्तिमूलकशांतरसस्य प्रवाहो प्रवहति। रथिकादीनां क्रूरकर्मात् संसारनिर्वेदापन्नासतीचन्दनबाला भगवति महावीरे एवअखण्डात्मिकां रतिं स्थापयति। तस्याः निर्वाण सुखमथवा मोक्षानन्दो परमलक्ष्यम्। 'श्रद्धे! मुग्धान् प्रणयसि' रूपपरमपवित्रसमताभूत-द्वैधविलयरूप श्रद्धासरोवरात् या शान्त प्रस्रविनी प्रवाहिता सा प्रतिक्षणं वर्द्धमाना क्षणेक्षणे यन्नवतामाप्नुवती 'मोघो जातो महतिसुतरामश्रुवीणा निनादेति-आनन्दसागरे मोक्षाम्बुधौ वा परमविश्रान्तिं प्राप्नोति। अश्रुवीणायां कु मारी चन्दना सर्वान् दुःखनतिक्रम्य परमशिवभूतमोक्षफलप्रापक-निर्वाण मार्गमाप्नोति अततस्मात् दुःखविमोक्षणरूपत्वात् शान्तरसस्य महत्वमाचार्यै: गीतमस्ति
मोक्षफलत्वेन चायं शांतोरसः परमपुरुषार्थनिष्ठत्वात्सर्वरसेभ्यः प्रधानतमः।" भाषा- अश्रुवीणायाः भाषाप्रवाहो सरलो मनोरमभावाभिव्यञ्जकश्चास्ति। कोमलकल्पनया शब्दरमणीयतया प्राञ्चलपदविन्यासेन च समन्वितमिदं गीतात्मकखण्डकाव्यम न्यानतिशेते। भक्ति श्रद्धा समन्वित हृत्प्रदेशात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178