________________
(८०)
नान्तः प्रेक्षा विकचनयनेऽप्यामयोऽसौ विसंज्ञः, कुम्भं पश्यन्नमृतममलं तद्गतं नेक्षते ऽपि । नूनः प्रत्नो व्रजति च लयं व्यश्नुते तद्गतं तत्, स्थायी प्रेयान् न भवति यतश्चञ्चलप्रेक्षणानाम् ।।
अन्वय-विकचनयने अपि अन्तः प्रेक्षा न असौ विसंज्ञः अमयः। कुम्भम् पश्यन् अपि तद्गतम् अमलम् अमृतम् न ईक्षते । नूनः प्रत्नः लयम् च व्रजति तद्गतम् तत् वयश्नुते । यतः चञ्चल प्रेक्षकानाम् प्रेयान् स्थायी न भवति ।
अनुवाद - खिली हुई आँखों में अन्तः दृष्टि नहीं है। यह कोई बिना नाम वाला रोग है । घड़े को देखते हुए भी उसमें विद्यमान पवित्र अमृत को नहीं देख पाता । (घड़ा) नया, पुराना होता है और विनष्ट हो जाता है लेकिन उसमें रहने वाला वह (अमृत) हमेशा विद्यमान रहता है। (उस अमृत को प्राप्त नहीं कर पाता है) क्योंकि चंचल दृष्टि (बहिर्जगत् को देखने) वालों का प्रेय कभी स्थिर नहीं होता है ।
व्याख्या- इसमें आत्मा की विद्यमानता का निर्देश किया गया है।
विकच - खिला हुआ, विसंज्ञः अमय: बिना नाम वाली बीमारी, नून:- नया, प्रत्न:-पुराना । व्यश्नुते = व्याप्त रहता है। विभावना, विशेषोक्ति और अर्थान्तरन्यास अलंकार है ।
(८१)
यां मन्येऽहं सदयहृदयां मातरं निश्छलात्मा, सा मामेवं नयति भगवन् ! निग्रहं मन्तु-बुद्धया। कश्चित् क्रूरो ग्रह इह परिक्रामतीति प्रभाते, चित्रं प्राचीं स्पृशति तरणौ नाधुनाप्यस्तमेति ॥
अन्वय-भगवन्! अहं निश्छलात्मा याम् सहृदयाम् मातरम् मन्ये सा मन्तुबुद्धया माम् एवम् निग्रहम् नयति । इह कश्चित् क्रूरो ग्रहः परिक्रामति । प्रभाते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org