________________
आचार्यश्रीमहाप्रज्ञस्य संस्कृतसाहित्यावदानम्
निखिलेऽस्मिन् विश्वे सन्ति बहवो जीवाः जीवन्तीति प्राणन्तीति श्वसनोच्छ्वसनं कुर्वन्तीति लक्षणधारकाः, परन्तु ते एव धन्याः वदान्याः पूज्यार्हाः भवन्ति ये पौद्गलिकमूर्तशरीरमवाप्य निजात्मप्रदेशभ्रमणसमर्थाः भवन्ति अन्येषां भावितात्मभव्यजीवानां जीवनपथप्रदर्शयन्ति च । एतादृशपरम्परायामेव अणुव्रतानुशास्तृश्रीतुलसीमहोदयानां पदमङ्कजासक्तः सरस्वतीवरदवत्सलः, चारित्तं खलु धम्मो' इति आ वार्यलक्षणसम्पन्न: समयाए समणो होई ति' समत्वधर्मनिरतः विश्वप्रसिद्धदार्शनिक : महाव्रती प्रेक्षानुसंधायकश्चः श्री महाप्रज्ञः तेरापंथधर्मसंघस्य दशमपट्टधराचार्यरूपाधिष्ठितोऽस्ति।
गीर्वाणवाणीदेववाणीतिविविधाभिधानवि भूषितां संस्कृतभाषामाश्रित्य सप्त ग्रन्थ रत्नानि आचार्य प्रवरेण महाप्रज्ञेन विरचितानि सन्ति । तेषामेव संक्षिप्तरीत्या वैशिष्ट्यविवेचनम धोविन्यस्तमस्ति :__1. संबोधि'- षोडशाध्यायात्मकेऽस्मिन् ग्रन्थे जैनतत्त्वज्ञानजीवनविज्ञानयोश्च व्यावहारिक सैद्धान्तिकोभयदृष्टया विशदविवेचनं सरल-सहजग्राह्य शैल्यां कविना कृतमस्ति। संबुज्झह किं न बुज्झह संबोही खलु पेच्च दुल्लहेति भगवतः महावीरस्य परममंगलसाधकं वचनं मनसिसंधाय अनन्तानन्त संसारिकजीवेभ्यः कल्याणमार्गं सम्पादनाय नित्यानित्यवस्तुविचारेणोत्पन्न विषयविरागसमन्वितेभ्यः भव्यजीवेभ्यः संवित्पथप्रदर्शनाय च पाटलिपुत्राधिपते: श्रेणिकस्यापत्यस्य मेघकुमारस्य कथामवत लम्ब्य महाकविः काव्यमेतच्चकार । रसगुणालंकारछंदादि काव्यतत्त्वसमन्वितायां लोकोत्तराह लादजनकसहजप्रवाहयुक्तायां संस्कृतं भाषायां दार्शनिक विषयाणां जिणागमसमर्थितानां द्रव्यत्तत्व-प्रमाणमोक्षसाधानादीनां च निरूपणं महाकविना कृतमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org