________________
६ / अश्रुवीणा
विलोक्य सर्वान् विदुषः प्रमोदे विराजमाना गुरवोममातः । इतो विराजन्ति मुमुक्षवोऽमी साहित्यपाण्डित्यकलाप्रपूर्णाः । ये ये विचारा मनसोद्भवन्ति ज्ञातास्तथा ज्ञाततमा लसन्ति । आविष्करोमि प्रमनाश्च तॉस्तान् ज्ञेयः ससीमः समयोममास्ति । नाहं क्वचित् काश्चन वेद्मि विज्ञान् न तेऽपि जानन्तितमां च मां च । पूर्वोऽयमेवास्ति समागमोऽत्र परं प्रमोदोस्ति महान् समन्तात् ॥
एवं अन्यापिविविधावसरेषु महाप्रज्ञस्य आशुकवित्वस्य निदर्शनं प्राप्तमस्ति। अतस्मात् प्रतीयते यदयं महाप्रज्ञः न केवलतेरापंथ धर्मसंघस्याचार्यः दार्शनिको वा अपितु कमनीयकलाकलितक्रान्तकर्माकविरप्यस्ति । धन्येयं धरित्री धन्या सा माता या एतादृशं गुणोपेतं पुत्रमजीजनत् । स गुरु महत्पूज्य: वदान्यः यः एतादृशं शिष्यं शिक्षितवानिति। पादटिप्पण 1. ईशावास्योपनिषद् 8
10. महाप्रज्ञसाहित्य : एक सर्वेक्षण, पृ. 89 2. संबोधि 16.49
11. काव्यमीमांसा, अ. 4, पृ. 30 3. संस्कृतसाहित्यशास्त्रकोशः, पृ. 362 12. तत्रैव, अ.- 4, पृ. 30 4. ध्वन्यालोक, पृ. 422
13. अश्रुवीणा - 3 5. काव्यप्रकाश 1.1
14. रत्नपालचरित (अप्रकाशित कृति) 3.9 6. काव्यमीमांसा, अ. 5, पृ. 50 15. तत्रैव 1.33 7. अश्रुवीणा श्लोक संख्या - 21 16. तत्रैव 3.28 8. जैनविश्वभारती, तृतीय संस्करण 17. संबोधि 1.38 1981, पुनः प्रकाशनाधीन
18. अतुलातुला, पृ83-84 9. काव्यमीमांसा, अ. 5, पृ. 50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org