Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 72
________________ NO 63 // आगमो- ISI मादिधार्मिकाणां शास्त्रसम्यक्त्वं तदर्थ च तत्तत्तन्त्रपरिभावनं, तन्त्राणां च शुद्धिर्वक्तशुद्धिसाध्येति स || पञ्चसूत्रहारककृति भावार्हन्त्यनिबन्धनातिशयचतुष्टयवत्तया भगवतामर्हतां नमस्कारः। एवं च नात्र प्रेक्षापूर्वकप्रवृत्तिमतां वार्तिकम् हिताय कथयितुं योग्यस्यानुबन्धचतुष्टयस्यावयवरूपेण मङ्गलतयाऽयं नमस्कारः, किन्तु शास्त्रसम्यक्त्वार्थ / सन्दोहे तन्त्रपरिभावनस्यावश्यकत्वात् तद्वक्तशुद्धिज्ञापनपूर्वकभगवदहत्प्रणिधानार्थोऽयं नमस्कारः। अत एव च | 'जे एवमाइक्खती'त्येवंरूपमग्रेतनं यत्पदाङ्कितं प्रोक्तस्वरूपभगवदहदुद्देशकं सूत्रमिति / तथाच नैष समग्रप्रकरणस्य पापप्रतिघातगुणवीजाधानरूपस्याद्यस्य सूत्रस्य वा मङ्गलार्थको नमस्कारः, किन्तु जीवस्याना- 1 दिकतादिप्रतिपादकतंत्रस्य सम्यपरिभावनार्थ तद्वक्तृशुद्धिज्ञापनार्थोऽयं भगवदर्हत्स्वरूपनिरूपणपूर्वको | नमस्कार इति प्रमोदभावनास्थानमेवतेऽर्हन्त इत्यादरस्यावश्यकतादर्शनार्थ च नमस्कारः, गुणवदुपबृंहणादेरकरणस्यैव दर्शनाचारातिक्रमरूपत्वात् , तथाविधोऽपि कृतो नमस्कारः 'एसो पंचनमुक्कारो' त्यादिना सर्वपापनाशप्रथममङ्गलहेतुतयाऽऽर्षसमाजे निश्चितत्वाद्विघ्नविद्रावणेष्टसिद्धिहेतुर्भवत्येव, यथा कश्चिदप्येकमर्थ-12 माश्रित्य कृतो दीपोऽर्थान्तरप्रकाशायोपयोगी भवत्येव, तथा प्रमोदार्थकोऽप्येष नमस्कारो मङ्गलार्थको | भवत्येव / 'जे एवमाइक्खंती'तिनिर्देशाद् भगवदर्हत्स्वरूपख्यापनार्थमेवैतत् सनमस्कारमपि सूत्रमिति | धीधनैः सूक्ष्मधियोद्यमिति / तार्किकाणां वचनविश्वासेनैव वक्तुर्विश्वास इति सम्भवेऽपि यदत्रादौ वक्तुर्भक्त्युत्पादनाय विश्वासस्योत्पादस्तदादिधार्मिकत्वेन श्रद्धाप्रधानत्वात् / अत एव चोद्देशात्नाग्निर्देश इति / एवं भगवत्स्वईत्सत्पाद्य वक्तृषु विश्वासमथ तद्वचनमाह-'जे एवमाइक्खंती'त्यादि / एकस्यैवाईत एकदा भावे वक्तुरप्येकाकिन एव भावेऽपि यदत्र 'जे एवमाइक्खंतीति बहुवचनं,, तत्- 'नानीदृशं I कदाचिजगदिति न्यायात् सर्वदा जगतो जीवादिमयत्वात् सर्वकालीना अपि भगवन्तोऽर्हन्तोऽविषमरूपP.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trul!

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193