Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ IS तत्राप्यगीतार्थाः पार्श्वस्थाद्यवस्थाऽऽपन्नाश्च 'पहंमि तेणगे जहेति वचनादकल्याणमित्ररूपा गुरवः। आगमो- गीतार्थाः संविग्नाश्च कल्याणमित्राणि, तेभ्य एव सम्यक्त्वादिस्वरूपस्य मोक्षमार्गस्याधिगमादिति | पञ्चसूत्रद्वारककृति-SIL योग्यमेवोक्तं-'कल्याणमित्रगुरुभगवद्वचनादिति / 'आणोहेणाणंते'त्यादिवचनाद् विज्ञातमपि कल्याणमित्रगुरु- | वार्तिकम H भगवद्वचनमकिश्चित्करमेव कालेनैतावताऽनधिगमात् सिद्धेरित्याह-'एवमेयंति रोइयं सद्धाए'त्ति / तत्क- I सन्दोहे. ल्याणमित्रगुरुभगवद्वचनं विज्ञातमात्रं न, किन्तु यथा गुरुभगवन्तो हेयानुपादेयांश्वार्थानादिशन्ति ते // 156 // ID तथैव, न तत्र सन्देहकणोऽपि। न चैतत् श्रवणगोचरमात्रमेव कर्तुमई गुरुभगवद्वचनं किन्तु यथायथं प्रवेदितानुसारेण हातुं हेयानामुपादातुमुपादेयानामुपयोगपरं कर्त्तव्यतापदं च परमेतदेवेति श्रद्धया रोचितं गुरुभगवद्वचनम् / तत एव सर्व लोकोत्तरलौकिकाप्तसामान्यजीवगतं च वितथाचारादिकं उज्झितं गर्हितं चेति / गर्हायाः परसाक्षिकनिन्दारूपत्वात् गर्हणीयंदोपविपय इति मनसाऽहंदाद्यानध्यक्षीकृत्य कृता गर्दा, परं 'अरिहंतसक्खिय'मित्यादिवचनादर्हता सिद्धानामपि गर्दायां मुख्यसाक्षित्वादाह-'अरिहंतसिद्धसमक्खं गरहामि अहमिणं'ति / जैनत्वसिद्धिहेतुदेवरूपतत्त्वद्वयं साक्षीकृत्य ब्रवीति-अर्हत्सिद्धसम- 10 क्षमिदं गर्थेऽहमिति, उपलक्षणत्वाच्च साधुदेवा अपि गर्हायां साक्षिणोऽवगन्तव्याः / अथ गर्हाया उपसंहारं कुर्वन्नाह-'दुक्कडमेयं उज्झियव्वमेति / श्रीमदर्हदादिविषयं यद्वितथाचारादि तत्सर्व दुष्कृतरूपं, न मनागपि दुष्कृतत्वस्वीकारस्याभावस्तत्र / अत एव च सर्वथा उज्झितव्यमेतत् न तत्सर्वत्यागे सन्देहलेशोऽपीति / अथ समग्रं गर्हाधिकारमुपसंहारमानयन राजनीति-लोकव्यवहारादिषु त्रिकृतस्यैव सम्यकृतत्वस्वीकारादाहीत्रिकृत्वः इत्थमिच्छामिदुक्कडं'इति / गर्यस्य कृतायां गर्हायां उज्झिते च तस्मिन् शास्त्रसिद्ध न प्रायश्चित्तपदेनैव शुद्धिरित्युक्तम्-'मिच्छामि दुक्कडं'ति / यद्यपि अस्य | // 156 // Jun Gun Aaradhak Trust TilP.AC. Gunratnasuri M.S.

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193