Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो. पञ्चमूत्र | निन्दाभिविनाशभावात् / अन्यथा निर्जरातत्त्वस्यैवाकिश्चित्करत्वात् तद्भवविहितक्रूरतरपापकर्मणां दृढप्रहा. द्धारककृति | वार्तिकम् | रिप्रभृतीनामुद्धाराभावात् / यथैव चाशुभानुबन्धानामपवर्तनादिकरणविषयताऽस्ति तथैव शुभानामपि सन्दोहे- IN कर्मणामस्त्येवापवर्तनादि / श्रूयते च कुवलयप्रभाचार्येण बद्धमपि जिननाम विशकलितम् / करणवि.१८१॥ षयत्वादेव च शुभकर्मणामनुमोदनादिना पोषणोपदेशो युक्तियुक्तो भवति / तथा च प्रस्तुतप्रणिधानसूत्रपाठगदेरपि फलं दिशन्तः ग्रन्थकाराः शुभकर्मणां नियतफलतां दर्शयन्त आहुः-'नियमफलयं सुप्पउत्ते विव महागए'त्ति। सुनिश्चितमिदं यदुत-मणिमन्त्रादीनामिवागदान्यचिन्त्यप्रभावाणि भवन्ति / श्रूयते च श्रमणस्य भगवतो महावीरस्य शिष्यापसदेन गोशालकेन मुक्तया तेजोलेश्यया जाता IST लोहितवर्षोबाधा षण्मास्यापि प्राक् अगदेन शान्ता। भिषक्पुत्रकेशवप्रभृतिश्च तथाविधेनौषधेनैव मुनिः / | पटुः कृतः / चारिसञ्जीवनीचारप्रभावोऽपि औषधानामेवाचिन्त्यमहिमानं व्यनक्ति। तत्रापि महागद | मूलतः स्यात्. वैद्यातुरयोश्च कुशलतमत्वाद्यदि तत् सुप्रयुक्तं स्यात्, तदा तस्यागदस्य नियमेनारोग्यं | फलं भवति, तद्वदिदमपि प्रणिधानस्य पठनादि नियमफलदमेवास्तीत्यवश्यं विधेयं भव्यैस्तदिति / / सम्प्रति सूत्रकारः प्रस्तुतं पापप्रतिघातगुणबीजाधानरूपं सूत्रमुपसंहरबाह-'सुहफले'त्यादितः 'अणुपेहियवं' त्यन्तम् / तत्र शुभफलः सुखफलो वा श्रीशान्तिनाथादीनामिव, सुखप्रवर्तकः शुभपर्वतको वा भगवतः श्रीऋषभदेवादेरिव, परमसुखसाधकः परमशुभसाधको वा श्रीशालिभद्रादीनामिव प्रस्तुतसूत्रस्य पठनादिका प्रयतो नरो भवतीति वाक्येन सूत्रकाराः फलमुपसंहारावसरे ज्ञापयन्ति / अथ शासने ज्ञानादीन्य भिमानादिभिर्दानादीनि कीर्तनादिभिः प्रतिबन्धैः सहितानि सन्ति, तत्फलमभिहन्यते च तैः। एत- D // 18 // ञ्चाशकटपित्राद्याख्यानकेषु प्रसिद्धमेव / यच्चैकं वैयावृत्यं 'वेयावचं किल अपडिवाई ति वचनादप्रतिNO P. Ac. Gunratnasuri M.S. Jun Gun Aaradhakrust

Page Navigation
1 ... 188 189 190 191 192 193