Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 189
________________ आगमो डारककृति-K सन्दोहे // 18 // अव्यवहारराशेनिर्गमादारभ्य यावदयोगिगुणस्थानं प्राप्यते, तावत् वसत्वादिसम्पादनद्वारा मुक्तिगामुकानां तदेव सहायकर, तत एषां या हेयता साऽयोगिप्रान्त्ये नार्वाक् 'ताणि ठागाणि गच्छन्ती'त्यादि 'देवे | पञ्चसूत्र वावि महि ढिए' इत्यादि से दसंगेऽभिजायई त्यादि चाऽऽगमोक्तमवधारयन् कोऽप्युत्कों भवति A वार्तिकम् | वक्तुं यदुत-पाक समुद्घातात् अयोगाभावाद्वा पुण्यानां क्षेयता, शुभकर्मणां मोक्षसाधने सहकारिभावेऽसाधारण || एव। न ह्येतावति अतीते काले कोऽपि बादत्रसत्वाद्याप्तिमन्तरांपेतो मोक्षमिति / एवं प्रागुक्तयुक्तः | शुभकर्मणां सङ्ग्राह्यत्वात् प्रस्तुतस्य प्रणिधानसूत्रपाठादेः शुभकर्मानुवन्धमाश्रित्याह-'आसकलिज्जति' त त्यादि / तत्र चयोपचयबन्धा आसकलनानि सङ्क्रमणोद्वर्तनादिभिः परिपोषणं अल्पप्रदेशादीनां बहुप्रदे- शादिकरणं निर्माणं / तथा चैतत्प्रणिधानसूत्रपाठादिभिः सकलीकरणादीनी त्रीण्यपि शुभकर्मा नुबन्धानां भवन्तीति / एवमभिनवं शुभानुबन्धमधिकृत्य प्रणिधानसूत्रपाठादेक्त्वा फलं शुभकर्मानुबन्धं जातमधिकृत्य तस्य तदाह-'साणुबंधं च सुहकम्म"ति / यः कश्चित् प्रणिधानसूत्रस्य पाठादिकं करोति / शुभकर्मानुबन्धवांश्च प्राक्तनैः कैश्चिद्हेतुभिः प्रागेव भवति च तस्य तत् शुभानुबन्धं कर्म सानुबन्धं पारम्पर्येण पुण्यानुबन्धयुतं जायते। तथा च 'दया भूतेषु वैराग्य'मित्यादिवद् अनेन पाठादिना पुण्यानुबन्धिपुण्यं स समुपार्जयति, न केवलं पुण्यानुबन्धिपुण्यमनेनार्जयति, किन्त्वर्जितमपि केनचिद्द | यादिना हेतुना, तच्चेत् प्रागेवात्मसाद्भवेत्तदा तत् प्रकृष्टं पुष्टं करोति, पुण्यानुबन्धिपुण्यस्य समुपार्जन, प्रकृष्टभवार्जितं करोति / तथा च कल्पेनिन्द्रत्वादिस्थानप्राप्तिपारम्पर्ययुक्तं यादृशं तद्भवति तादृशमनेन पागदिना करोति पुण्यानुबन्धिपुण्यमिति / अत्र चावधेयमिदं धीधनैः यदुत-जैने शासने शुभमशुभं वा कर्म यथैव बद्धं तथैव भोक्तव्यं न तु किश्चिद्भवत्यपर्वतनादिकरणमिति न नियतं, केषाश्चिदशुभानां कर्मणां // 18 // DEP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193