Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 5178 // SI भंते ! जीवे किं जणेई'त्युपक्रम्य यावत् 'संसारकंतारं खिप्पामेव वीइवयईतिपर्यन्तं यदुक्तं तत्सर्वमवआगमो-KI तारणीय, स्वाध्यायाद्यनुप्रेक्षान्तस्य श्रुतधर्मस्य फलोन्नयनाद् / प्रस्तुतमथ प्रस्तूयते / किं प्रस्तुतं ? पठनादेः पश्चसूत्र। फलमतस्तदेवाह-'सिढिलीभवन्ति परिहायन्ति खिजति असुहकम्माणुबंधा' इति / अत्रेदमवधेयं यदुतद्वारककृति वार्तिकम् A कर्मानुबन्धा द्विविधाः शुभा अशुभाश्च / तत्राशुभा एवं साम्परायिकास्ते चावश्यं क्षेया इति 'सव्वपासन्दोहे | वप्पणासणो' इत्याधुच्यते / शुभास्तु न साम्परायिकाः अधिका अपि चरमभवायुष्कादष्टसामयिक| समुद्घातेन क्षप्यन्ते / यद्यपि बद्धानां कर्मणां शाटो निर्जरे'त्यभिधीयते तथापि तद्भेदा येऽनशनादयस्ते साम्परायिकस्य पापस्यैव क्षपकाः / संवरोऽपि पापानामेव प्राणवधादीनामवरोधेन मन्यते इति प्रस्तुते अशुभकर्मानुबन्धानां शिथिलीभवनाद्याम्नातं / तत्र प्रदेशस्थितिरसादिभिरल्पीभवनं श्लथीभवनं / जैनप्रवचने कर्म द्वेधा-प्रदेशरूप रसरूप च। तत्र प्रदेशकर्म ववश्यमेव भोक्तव्यं, तदपेक्षयैवोच्यते-'कडाण कम्माण ण मोक्खो अत्थि' इत्यादि। रसकर्म तु तपःस्वाध्यायादिभिः क्षयमप्युपयाति, यदपेक्षयोच्यते 'तवसा झोसइत्ते'त्यादि / तदत्र रसकर्मणां यः क्षयः स परिहाणिरिति / यदा च प्रदेशै रसैश्चोभयथाप्यशुभकर्मानुबधा अपयान्ति तदा क्षीयन्ते इत्युच्यन्ते / एवं च प्रस्तुतस्य प्रणिधानसूत्रस्य पाठादेः पाक्षिकं फलमुपपादित, ये कर्मानुबन्धा अनिकाचिता भवन्ति, तद्विषये अपवर्तनादीनां करणानां प्रवृत्तेः स्यादुक्तं फलम् , पर ये निकाचिता अशुभकर्मानुबन्धास्तद्विषये 'अपूर्वकरणातिरिक्तं न किञ्चित् प्रवर्तते, न चापूर्वकरणद्वयादेकतरमपि पठनादिकाले नियतं भवतीति तादृशे निकाचिते अशुभकर्मानुबन्धमधिकृत्य प्रस्तुतप्रणिधानसूत्रस्य पठनादीनां फलमाह-'निरनुबन्धे वे'त्यादि / अनुवन्धशब्दोऽत्र न पूर्ववत् .. सिमान्यबन्धवाचकः किन्तु पारम्पर्यवाचकः तत्रानुरर्थहीनः। अत्र तु सातत्यार्थत्वेन पारम्प र्यार्थः। कर्मणां च विशेषेण स्वभावोऽयं यत् * पारम्पर्यमनुवन्ति, तत एव चानाभोगेनापि RI // 17 // Jun Gun Aaradhak Trust P.AC. Gunratnasuri M.S.

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193