Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो- द्वारककृतिसन्दोहे. पञ्चमनकिन // 176 // | मार्गोऽहितो हितस्तु मोक्षमार्ग एवेति तात्विके हिताहिते, ते न विदन्त्येव संसारशूकरा जीवाः, तयोस्तथाविधयोहिताहितयोर्यज्ज्ञानं तदेव भावतो हिताहितज्ञानं, तच्च जघन्यतोऽपि भवितुकामानां | कल्याणाशयानां मार्गसाधनयोगवतामेव स्यादिति स्वस्य प्राक भावतो हिताहितयोरनभिज्ञत्वं दर्शितम् / एवम्भूतकालीनं स्वस्वरूपं निन्दमाईमुक्त्वाऽथ प्रार्थनीयं प्रार्थयमान आह-'अवभिन्ने सिमा अहिअनिव्वते सिआ हिअपवत्त सित्ति / एतेन भावतो हिताहितत्वं प्रार्थित / न च जैनं शासनं प्रार्थनामात्रपरायणमितिकृत्वा स्वस्याहितेभ्या निवृत्ति प्रवृत्तिं च हितेषु प्रार्थयति,अन्त्यावर्त्तवर्तिनां यथाभद्रकमिथ्यादृशामपि अहितहितयोः निवृत्तिप्रवृत्तिभावादाह-'आराहगे सित्ति / आजन्माखण्डतया प्रतिपालनं ह्याराधनेतिकृत्वा आह-आराधकः स्यामिति / अवधार्य चात्र धीधनैर्यदुत-आराधको जीवो जघन्यानां ज्ञानदर्शनचारित्राराधनानां फलं 'जन्मभिरष्टयेकै रिति वचनाद्भवाष्टकाभ्यन्तरमेव वृणुते सिद्धिवधूमिति योग्यमेवोक्तं-यदाराधकः स्यामिति / ज्ञानादीनां त्रयाणां जघन्यमध्यमोत्कृष्टानामाराधनानां भावादात्मनश्चाधुना पापप्रतिघात-गुणबीजाधानाभ्यामेव चतुःशरणगमनं कृत्वा पूर्वकालीनानां पापानां गाया विधानात् अईदादीनां भगवतामनुष्ठानानुमोदनेन गुणबहुमानकरणरूपस्य गुणवीजाधानस्य च करणात, भावतो देशविरत्यादेरप्रतिपत्तेश्चात्मनो न्यूनतरावस्था विदपि स्वभूमिकाया औचित्येन प्रवृत्तः सर्वेषां च अपुनर्बन्धकादीनां सत्त्वानां स्वभूमिकाया औचित्येन प्रवर्तनमेव न्याय्यं, अयथाशक्त्यनुष्ठानस्यात्मघातित्वेनानुचितत्वादितिकृत्वा वाह-'उचिअपडिवत्तीए सव्वसत्ताणं स हिअति। यद्वा-'मित्तिं भूएसु कप्पए' ति वचनात् मैत्रीमूलो हि धर्मों जैमानाम् / न यस्मिन् धर्मे 'दुष्टानां शिक्षणं चैवेत्युपदिश्य प्रचारोऽपचारस्य क्रियते / पूर्वकृतधनपापानामेवासुमतामिहः | भवे दुष्टत्वादुःखितत्वाच्च यदीडशः स्यादाऽचारो, मास्थानं बघ्नीयात् क्वापि कृपासुन्दरीति / जैने तु Jun Gui Againau TETH // 17 // M P.AC. Gunratnasuri M.S. MI

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193