Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 183
________________ IS अनेकभवेभ्यों जीवानां परमकल्याणकरणप्रवणाशया एवार्हन्तो. भगवन्त इति न, किन्तु तीर्थदेशनेन भागमो- KI गणभृदादीनां प्रव्राजनादिकरणेन" द्वादशाङ्गीश्रुतस्यात्मानन्तरपरम्परभेदेन 'प्रवर्त्तनेन श्रीचतुर्विधसङ्घमयः IDI पञ्चसूत्रद्वारककृति गणस्यार्पणप्रवर्तनपारम्पर्यादिना'चः सत्त्वानां कल्याणकारिणोऽपि भवन्तीत्याह-'कल्लाणहेऊ सत्ताण- वाकिस मिति / तदेवं 'जावज्जीव मे भगवंतो' 'परमतिलोगणाहे त्यादिना भवितुकामैः ‘कल्लाणहेऊ सत्ताण-' सन्दोहे मित्यन्तेन चतुःशरणगमनादीनि तथाभव्यत्वपरिपाकसाधनानि आचीर्णानि / अथ निगमयन्. शरण५१७४॥ गमनादीनि, स्वस्वरूपं स्पष्टयन्नाह-'मृढे अम्हि पावे'इत्यादि। अवधार्य चात्रेदमवधारणाप्रधानैविज्ञैः KI यदुत-'अत्थि मे आया उववाइए' त्यादेः 'अकुछ चाहं करिस्सं चाह'मित्यादेः समुद्देशाद् अवश्यं / kil धर्मकामैरात्मज्ञानादिपूर्वकमेव जैनेज शासने परानुवृत्ति-विचिकित्सनादिना जातायाः प्रवृत्तेर्निष्फलत्वाH भावेऽपि स्वस्वरूपज्ञानपूर्विकाया एव प्रवृत्तेरात्मज्ञैरुपादेयेत्यविहताऽऽज्ञात्मज्ञानपूर्विकायाः प्रवृत्तेः / | तथाप्रवृत्तेरेव 'तस्स भंते पडिकमामी'त्याधुच्चारणं फलमिति / एवमेवात्मज्ञानपूर्वकं प्रवृत्तत्वादात्मना मश्रिववत्ता संवरहीनता च परिज्ञाता भवति / तत एव च 'से किं तं महन्वयउच्चारणे'त्यादि 'पढमे भंते | महव्वए' इत्यादि च प्रसिद्धतमं प्रश्नोत्थान भवतीत्यलं प्रसङ्गेन। अथ प्रकृते भवितुकामेन l यदात्मन प्रकृतीपयोगि ज्ञातं तदाविष्कुर्वन्नाह-'तं मूढेऽम्ही'त्यादि / मुग्धत्वं चात्र यथावत्तत्त्वाज्ञानरूपं, न 'रत्तो दुट्ठो मूढो' इत्यादिना बोधस्याभाव एवेति प्रतिपादितरूपं श्रोत्रपसदलक्षणरूपम् / यद्यपि जीवोऽयमनादिस्तथापि यथावत्तत्त्वज्ञानशून्यत्वादियन्तमनेहस संसारमटित इति ज्ञात्वोक्तं मूढोऽस्मीति / | अज्ञान खलु कष्ट मित्यादिवचनादज्ञानमात्रेण मूढत्वं स्यात्कदाचिद् / अथवा 'शुभोदाय वैकल्य'. मित्यादिवचनात् अशुभप्रतिषेधकारणीभूतमपि स्यान्मूढत्वमिति, तन्निषेधायाह-पावेत्ति / यद्यपि biluul. IDIIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193