Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ // 172 // BI 'तस्स भते' इत्यायुच्यते / प्रथमान्तिमजिनतीर्थयोश्वावश्यं प्रतिक्रमणानां पञ्चकं, शेषजिनतीर्थेषु चानुक्षणं / आगमो- रात्रिकदेवसिकेति-प्रतिक्रमणद्वयस्य करणमाचारतयाऽऽम्नातम्, अभ्यन्तरतपसि कर्मसानुशतकोटिरूपे प्रथमं | पञ्चसूत्र दारति-il प्रायश्चित्तमुक्त्वा निरतिचारत्वस्यैव कृतोऽभिषेकः। अत एव च भगवता महावीरेणानन्मश्रावकाय बातिकम H द्वादशानां व्रतानामतिचारजातवर्जनाय दत्त उपदेशः / एवममिलषणीयं सुकृतानुमोदनाद्याशास्य तद्विषयं / सन्दोहे प्रणिधानं च प्रणिधाय महार्थतां तस्याकलय्य महानिधानप्राप्तिरिव रोरस्य मत्वा तत्प्राप्तेरशक्यतमतां 'होउ मम तुहप्पभावओ भयव'मित्यादिवत् प्रणिधेयमाप्तये साहाय्यार्थमाह-'परमगुणजुत्तअरिहंताइसामथओ। अचिंतसत्तिजुत्ता हि ते भगवंत'त्ति। शरणीकृतेष्वहंदादिषु अर्हन्तो | भगवन्तः सिद्धाश्चेतिद्वये एव कृतार्थाः क्षीणरागद्वेषा अपि सन्तः स्वाराधनापरानसुमतोऽन्तर्मुहूर्तेनापि कालेनापका अपवर्गस्य / किञ्च-अर्हत्प्रवचनप्रवृत्तेरभावे न कोऽपि देवत्वस्यावाप्तावपि पल्योपमत्रयाधिकस्थितिमवं जीवोऽलमत, प्रवृत्ते एवार्हत्प्रवचने च त्रयस्त्रिंशत्सागरममाणां महतीं देवस्थितिमवाप्नुयुर्जीवाः / पल्योपमाचैकस्मिन् सागरोपमे कोटीकोटीदशकमाना इति / व्यवहारेण बहुत्वमपेक्ष्योच्यते यदा-यदर्हन्तो भगवन्त एव वीतरागद्वेषा अपि स्वर्गस्थितिविधायका इति, तदा नात्यतिप्रतीतिमद्भवतीति अचिन्त्यसामर्थ्यताऽप्येषा / न च वाच्यं तर्हि नरकगताऽप्युत्कृष्टा स्थिति| रहत्प्रवचनकाल एवायंत इति भगवतामहतां नरकविधायकताऽपीतरविधायकतावदापयेतेति / भगवताऽर्हता प्राप्यतयाऽभ्युदयहेतोः साध्यतयाऽपवर्गहेतोधर्मस्यादेयतया देशनात्, नरकादिगतीनां यद्यपि महारम्भादीनि कारणान्यादिष्टानि, परं तानि हेयतयाऽऽदिष्टानीति परमात्मानोर्हन्तः स्वर्गापवर्गविधानादचिन्त्यसामर्थ्यगुणत्वाद् वास्तवमेव परमगुणयुक्तत्वं तेषां, विचित्रत्वाद् व्यवहारवाचां | // 172 // NRS W P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193