Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ . 177 // आगमो शासने 'मा कार्षीकोऽपि पापानी'त्यादिरूपाश्चतस्रो भावना एव सम्यक्त्वमूलं भवितुकामश्च स्वभूमि- Til पञ्चसूत्र- . द्धारककृति-IM | कौचित्येन परैः कृतानां सुकृतानामनुमोदनेनैव तन्मूलमाबध्नातीति त्रिराह-'इच्छामि सुकडं' इति / वार्तिकम् तथाच परकृतानां सुकृतानामनुमोदनं समापयन् त्रिप्रणिधानमिदं करोति 'इच्छामि सुकृत'मिति / सन्दोहे एवं च 'जावज्जीवं मे भगवन्तो' इत्यादितः 'इच्छामि सुकडं'त्यंत प्रणिधानं भवितुकामेन पठितमनूदितं च सूत्रकारैः, परं प्रागेवास्मात् प्रणिधानसूत्रादुपदिष्टं सूत्रकारैर्यदुत प्रणिधानमिदं सङ्केशे भूयोभूयः पठितव्यमसलेशेऽपि त्रिकालमिति / तत्र भूयोभूयः पठनस्य त्रिकालं पठनस्य वा किं फलमिति तत्र न दर्शितमेतत् अधुनैतत्मणिधानसूत्रस्य पाठादौ किं फलमिति पापप्रतिघातगुणवीजाधानाख्यप्रथम- KI | सूत्रस्योपसंहारावसरे दर्शयति 'एयमित्यादि अणुप्पेहियन्य' मित्यन्तं / तत्राधीततत्सूत्रेण पठितव्यमसक्लेशे I DI| त्रिकालं सङ्क्लेशकाले च भूयोभूयः, परं यो न तथाविधक्षयोपशमवान् न चाधीततत्सूत्रस्तेन || श्रोतव्यमितिकृत्वोभयमाह-एवमेतत् सम्यक् पठतोऽन्यस्य शृण्वत इति / अनन्योपयोगस्यैव पठनं श्रवणं I Ki च श्रेयस्करमित्यनन्योपयोगार्थ 'निहाविगहापरिवज्जिएहिं'त्यादिवचनाच्च निद्रादिव्याघातपरिवर्जनपूर्वकमेव KI | पठनं श्रवणं च विधेयमितिविधिदर्शनार्थ च सम्यगित्याह / इदं च पठनं श्रवणं च 'जस्स णं आवस्सए ति | पदं सिक्खितं' यावत् 'धम्मकहाणगो अणुप्पेहाए' त्यनुयोगद्वारवचनानुपेक्षारहितस्य द्रव्यावश्यकव| द् द्रव्यरूपं स्यादिति तस्य पठनस्य श्रवणस्य च भावत्वापादनार्थमाह-'अणुप्पेहमाणस्स'त्ति / ग्रन्थस्य सह तदर्थेनानुचिन्तनमनुप्रेक्षा। तथा चैतस्य प्रणिधानसूत्रस्यार्थमपि सहैव चिन्तयतोऽनुपेक्षायुक्तस्य | भवितुकामस्य किं स्यात्फलमित्याह-'सिढिलीभवंती'त्यादि। अत्र तावत् सम्यक्त्वपराक्रमाख्ये श्रीमदुत्तराध्ययन-IS // 177 // | सत्के एकोनत्रिंशत्तमेऽध्ययने 'सज्ज्ञाएणं भंते' इत्यत आरभ्याप्टादशमाद् द्वाराद् यावद् द्वाविंशतितमे 'अणुपेहाएण P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193