Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 179
________________ द्धारककृति-KI // 170 // S/ असर्वज्ञाश्चाचार्यादयोऽवन्दनीया भवेयुभवेयुर्वा तदात्मस्थानां. मोहादीनां दोषाणामनुमोदनमिति ISI -आगमो कृतम् / श्रावकाणामनुमोद्य एव मोक्षसाधनयोग इति / न केवलमेतदेवानुमोद्यं . सम्यग्दर्शनादिगत | पञ्चसूत्रः मोक्षसाधनत्वम्, किन्तु सततं रतिलीनानां सम्यग्दर्शनमात्रगुणवतां तदन्येषामपि च यो यः | वार्तिकम् कल्याणाशयेन मार्गसाधनयोगः सोऽनुमोद्य इत्याह-'सव्वेसिं देवाणं सव्वेसि जीवाणं होउ सन्दोहे कामाण कल्लाणासयाणं मग्गसाहणजोगो' इत्यनुमोदयामीत्यनुवर्तत एव 'अणुमोएमि सव्वेसिं अरिहंताण'मित्यतः। न च वाच्यं मोक्षसाधनगुणानामस्त्वनुमोद्यता, अत्र तु भिन्नस्तस्मान्मार्गसाधनयोगः कथ्यते, ततश्च कथं तस्यानुमोद्यतेति / सत्यम् , यथा मोक्षसाधनतयाऽनगारागारधर्माणामाराधनोपयोगिनी, तथैव सकृद्धन्धादीनामन्त्यपुद्गलावर्तभाविनां जीवानां शुभाध्यवसायप्रवृत्तिरभ्युपगम्याऽनुमोद्या च / अत एव शक्रस्तवे 'धम्मदयाण'मित्यादिपदेभ्यो 'मग्गदयाण'मित्यादीनि पदानि भिन्नार्थकानि प्रतिपादितानि, सकृद्धन्धकापुनर्बन्धक-मार्गपतित-मार्गाभिमुख-मार्गानुसारिप्रभृतीनामपि मोक्षमार्गानुकूल: A प्रशान्तवाहितारूपाणां गुणानां योगात् / विशेषश्च योगबिन्दुतः सवृत्तितोऽवसेयः। तत्त्वं त्वत्र भवितुकामाः | कल्याणाशयाश्चैते इति / अत एव च सम्यग्दर्शनस्य प्रशमादेर्लक्षणस्य वर्णनेऽपि व्यवहारस्य पूर्वोक्तस्य bles सकृद्धन्धकादिगतस्य ग्रहाय 'सुस्सूस धम्मराओ' इत्यादीनि सम्यग्दृष्टेर्लक्षणानि प्रतिपादितानि / तथा चं सम्यग्दर्शनेन रहिता अपि जीवाः केचित् सम्यग्दृष्टिवत् प्रवर्तमानाः सम्यग्दृष्टित्वधियाऽऽराध्यमाना अपि नाराधकानां मिथ्यात्वं सम्यक्त्वमालिन्यं वा जनयन्ति, भवितुकामकल्याणाशयवजीववृत्तिभवितुकामादीनां लिङ्गतया गृहीत्वाऽनुमोदनादिति / एवं तृतीयस्थाने भगवतामईदादीनामनुमोदनरूपं सुकृतं / सेवयित्वाऽनुमांद्य वाऽस्य प्रशस्तप्रणिधानार्थमाह-'हाउ मे एसा अणुमोयणे त्यादि। यद्यपि कृतवः // 17 // DEP.AC. Gunratnasuri M.S. - Jun Sun Aaradhak Trust बा. के. सा. कोषा

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193