Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ पञ्चसूत्र वार्तिकम् // 15 // जज IS मोहापरपर्यायस्य मिथ्यात्वस्य साहाय्येनैव बन्धोऽनुवन्धिता चेत्याह-'रागेण वा दोसेण वा मोहेण वेति ISI -आगमो- Ki क्रमेणैतेऽल्पाल्पव्याप्तिकाः दुःखोच्छेयाश्च पश्चानुपूव्येति / तदेवं विषयस्वरूपं कारणं चोक्त्वाथाघरमाह | द्धारककृति-K 'इत्थ वा जम्मे जम्मंतरेसु वेति' / अत्र चात्र वा जन्मनीत्यनेनैतस्मिन् भवे आघाल्याद्यदाचरितं तं | गईते, पश्चाच्च जन्मान्तरीयाणि दुष्कृतान्यपि 'जन्मान्तरेषु वे'त्यनेन गर्हते, न च जन्मान्तरकृतानां दुष्कृतानां सन्दोहे | गहणमयोग्यमेव, यतः कानिचित्तु दुष्कृतानि तजन्यकर्मविपाकपरिभोगनिर्जराभ्यां नामशेषाणि जातानि / | नहि श्रेणिकभवे कृतस्य प्राणिवधस्य निकाचितनरकगतिहेतोरप्यशलेशः पद्मनाभभवे भवेदितिवाच्यम् / 'इह भवियमन्नभवियं मिच्छत्तपवत्तणं तमहिगरण'ति चतुःशरणवचनात् यच्च दुश्चरितं किञ्चिदिहान्यत्र च मे भवेदत्युपमित्युक्तेर्भवान्तरकृतानां वेदितविपाकानामप्यशुभरूपत्वाद् गीत्वे न काचिद्भाधा। तच्चतस्तु / 'सव्वावि हु पव्वज्जा नियमा जम्मंतरकयाण' -मित्यादिवचनात् भवान्तरगतमपि पापं गर्हातपःसंयमादिभिःछेद्यमेव, परं प्रायश्चितविशेषाणां विवेकादीनां प्रवृत्तिरेहभविक एव प्रायश्चित्ते इति विवेकः / | अन्यथा गोशालकप्रख्याणां जन्मान्तरकृतमहापाप्मनां प्रवजितत्वेऽपि तत्संसर्गे पूर्वभवीयतामह पापस्या| नुमतिदोषापत्तिरिति / चतुर्णा शरणमुपगतो 'गर्ने दुष्कृत मितिपूर्वोक्तोपक्रमसूत्रेण योज्यमिति / ईर्याप | थिक्यादिषु प्रतिक्रमणेषु 'तस्स उत्तरीकरणेण'मिति सूत्रणोत्तरीकरणवदत्रोत्तरीकरणार्थमाहगरहिअमेयं दुक्कडमेयं | उज्जियमेय'ति / गर्हाया निष्ठाकालं दर्शयन्नुत्तरकरणमाह-'गर्हितमेत'दिति।.लोकोत्तराप्ताहदादिषु यद्वितथा| चरणादि तत्सर्वं गर्हितमया न चैषा द्रव्यगर्हेत्याह-'दुष्कृतमेत'दिति / सर्वस्यैतस्य पापरूपतां ज्ञात्वैव सर्वमेतद् गर्हितम् / तथा च नैषा द्रव्यगर्दा किन्तु भावगर्हेति / केदारमृत्स्नाखण्डघातमारितबलीवर्दैन | विप्रेण महाजनस्य समक्षं स बधो गर्हितः अभ्युपगतश्च दुष्कृततया परं तस्मिन्न क्रोधानुबन्धं जहौ तद्वDIP.AC.Gunratnasuri M.S. * Jun Gun Aaradhak Trust AAAA // 15 //

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193