Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 171
________________ . आगमोद्वारककृति-II तथा चैकजन्मापेक्षया न विशेषः, परं भवान्तरापेक्षयास्ति स इति न सर्वथा पाठद्वयस्य पृथग्रूपस्यासाङ्गत्यमिति / पारगतत्वं च प्रतिपत्तेस्तदा जायते यदा विविधोपसर्गप्रसङ्गेऽपि ज्ञानादिरूपाऽव्ययपथान पञ्चसूत्रप्रच्यवते / न च विविधव्यथाषाधितोऽपि सँस्तत्र शस्तां स्मरन्ननुभूतो नार्तध्यानवशगो भवति / न च / वार्तिकम भाविविविधसंकल्पैरात्मानं नाटयति, किन्तु भाव्येव भावि नाभावीति निश्चित्य स्थिरतरमनाः | सन्दोहे साम्ये रमेत / त्रीण्येयेतानि प्रतिपत्तिपारगमनसाधनानि इति / एवं भविष्यन्त्यां भाविनां भावानां // 162 // समायोगं प्रणिधानसूत्रे भवनिर्वदादिप्रार्थनावदभिप्रार्थ्य तत्रैव लोकविरुद्धत्यागादिवदत्राप्यग्रतः प्रवृत्ते सुकृतानुमोदननाम्नि तृतीये वस्तुन्याह-'संविग्गो जहासत्तीए सेवेमि सुकडं ति। धर्मश्रद्धा संवेगश्च | परस्परं जनको अनन्तानुबन्धिक्रोधादिक्षपको कर्मरोधको कृत्वा मिथ्यात्वस्य विशुद्धि दर्शनस्याराधनाजनको | तादृशं च दर्शनं तौ विशोधयतः, येन शुद्धेन दर्शनेन प्राप्यते चरमशरीरता तृतीयश्च भवो वातिक्रम्यते / तादृक् संवेगवान् यथाशक्ति सेवे सुकृतम्। अत्रावधेयं इदं यदुत-'सुकृतसेवायां अपि शक्तिमनतिक्रम्यैव | शस्यते उद्यमकरण, तेन एवं च तुलनाभिस्तोलयित्वैवात्मानं प्रव्रज्या-जिनकल्प-प्रतिमादीनां प्रतिपत्तयो | हितावहा इति / यद्यप्यत्र सुकृतानामासेवनमनुमोदनरूपतयैवाधिकृतं प्रोच्यते च ततः सुकृतानुमोदनाख्यो | विषयस्तृतीयः, तथापि कर्तु-कारकानुमोदकानां श्रीबलभद्रमुनिरथकार-मृगदृष्टान्तेन या समानफलताऽऽम्नायते जैने शासने, सा कर्तृतादीनां यथोत्तरं शक्तेरभावे ज्ञेया। सद्भावे तु शक्तेः प्रमादादिभिरनाचरणे | सुकृतानां, नैव कारकानुमोदकत्वेन समानफलवत्ता। तत एवात्र यथाशक्ति संविग्नतयाऽपक्रान्तमपि सुकृतस्य सेवनमादृतम् / एवं चात्मयोग्यतां सम्पाद्यानुमोदनीयगुणानामईदादीनां भगवतां परेषामपि च . तथाविधानां सुकृतानामनुमोदनार्थमाह-'अणुमोएमि सव्वेसिं- PI // 16 // DiPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust CM

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193