Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 176
________________ आगमो- ID स्थापनावसरे चतुवर्णश्रीश्रमणसङ्घाय, तत्कथमाचार्याणामाचार ? इति चेत् , यद्यपि भगवन्तोऽष्टादशानां त पञ्चसूत्रद्धारककृति-KI अज्ञानादीनां दोषाणामन्तकृतस्तत्वेन चापवर्गपथहेतुकाचावन्त एव, परं केपाश्चिद् व्यवहारणामभावात् / वार्तिकम कल्पातीतास्ते उच्यन्ते भगवन्तः / आचार्यादयस्तु शासनप्रवृत्तव्यवहारवन्त एव / अत एव च ग्रहणासे. सन्दोहे वनादिशिक्षाणां स्थविरा एव प्रवर्त्तयितारः। जिना अपि च दीक्षयित्वा शिक्षाग्रहणाद्यर्थ शिष्यान् // 167 // मेघकुमारादीन् स्थविरानेवार्पयामासुः। किञ्च-भगवन्तोऽर्हन्तः स्थापयित्वा शासनं निर्वाणपथप्रवृत्ता आचार्येभ्य एव शासनं ददुः / अत एव 'कइयावि जिणवरिंदा' इत्यादि पठ्यते / तन आचार्याधीन एवाचारः। किञ्च-शासनव्यवहारो हि जीतान्तैः पञ्चभिराचारैः, न च जिनानामागमादिव्यवहाराधीनतेति योग्यमुच्यते आचार्याणामाचार इति / यद्यप्युपाध्यायाः साधवश्वाचार्यैः समान एव ज्ञानादिगतानाचारान् पश्चापि पालयन्ति स्वयं, परांस्तेषु प्रवर्तयन्त्युपदिशन्ति च, परं ते सर्वेऽधीना आचार्यस्येति स्वामिन | आचार्या एवाचाराणाम् / अत एव चाचायण विहीनानां साधूनां चौरपल्लिवाससमत्वं कैश्चिदुपदिश्यते, IS उच्यते च पर्युषणाकल्पादिषु 'आचार्याः प्रत्यपायान जानन्ति' इति / शासनस्य प्रवर्तनमर्थदानं 10 चाईदनुकारेणाचार्याणां कृत्यं, परं तन्मात्रप्रवृत्त्य विरोधार्थ सूत्रदानं तु त एवोपाध्यायद्वारा कुर्वन्ति / इत्युपाध्यायानां कार्याणां पृथक्त्वात्तदनुमोदनार्थमाह-'सव्वेसिं उवज्ज्ञायाणं सुत्तप्पयाण'मिति / एवं च शासनस्य प्रवर्त्तनमर्थदानं चाचार्यकृत्यतया, सूत्रशिक्षणं चोपाध्यायकार्यतयाऽनुमोदनेन द्वयमपि शासनरथचक्रस्यानुमोदितम् / यद्यपि गणिप्रवर्तकादयोऽपि अधीयन्ते सूत्राणि अध्यापयन्ति च खनिश्रास्थितान् साधून, परं नियमनं यन्निर्ग्रन्थानां निर्ग्रन्थीनां च दिग्बन्धेन भवति, तदिग्बन्धन नियमपूर्वक / // 167 // सूत्रप्रदानं तूपाध्यायानामेव कार्यम् / अत एव 'आख्यातयुपयोगे [2 / 279] इति सूत्रेण उपेत्याधीयतेऽस्मादिति P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193