Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 174
________________ . // 165 // आगमो. | णमित्यादिभिः पदैः पञ्चसु परिमेष्ठिषु क्षेत्रकालाधनाश्रितानामर्हदादीनां नमस्कारादि / शाश्वतजिनाद्या हि ISI पञ्चसूत्र द्धारककृति- नहि केषुचित् क्षेत्रकालादिषु नियमिताः / एवं च नवपदमयश्रीसिद्धचक्रस्य सर्वकालीना सर्वक्षेत्रीया चाराधना | वार्तिकम् सन्दोहे | सिध्यति / पडावश्यकव्याख्याने च स्पष्टतयोच्यते यदुत-वर्तमानचतुविंशतिकायाः स्तवमय एव चतुर्विशम तिस्तव इति / कर्मभूमीविहायान्यत्र स्थितानां सम्यग्दृशां देशविरतानां च ऋषभचन्द्राननादीनां क्षेत्रकालाना श्रितानामहतां भगवतामाराध्यता, तथा सामान्येन जिनसिद्धादीनामाराधना पूज्यता चेति पूज्याराध्योभयधर्मयुक्तानां परमेष्ठिनामाराधना पूज्यता च सार्वत्रिका सम्यग्दर्शनादीनां च गुणानां गुणरूपत्वादेवाराध्यतेति नवपद्याः शाश्वत्याराधनेति / अन्यच्च-नह्यत्र जने मते परमेश्वराणां दानदक्षत्वें, येन स्यात् प्रयत्नस्तत्प्रसत्त्यै, तथात्वे चैकस्यापि जीवस्य परमपदे जायमाने दुग्धगौरिख परमेश्वरस्यैव | परमपदहीनत्वम् / जने तु शासने आत्मस्वरूपरूपाणां ज्ञानादीनां परमेश्वरालम्बनजातध्यानादवाप्ति| रुच्यते, पुण्यकारणीभूतसदध्यवसायानामपि स्वतन्त्रतया पुण्यकारणता / सर्वज्ञोक्तशास्त्राणि तत्रावलम्बनी| भवन्ति त्वनिवार्याणि / अत एव स्वर्गापवर्गदानदक्षः परमेश्वरस्तदुपज्ञो धर्मः, सति चैतस्मिन् वृत्ते | | सर्वेषामर्हतामनुष्ठानस्यानुमोदनमात्मनां भवतुकामानां परमशुभाध्यवसायालम्बनत्वा द्धितकरमेवेति योग्यमुक्ततम्-'अनुमोदयामि सर्वेषामर्हतां भगवतामनुष्ठानमिति / न च वाच्यं भगवतामहतां वीतरागत्वात् यदि फलप्राप्तये / | तत्प्रसत्तेर्नापेक्षा, आशातनाजन्यायाः संसारवृद्धावपि न तद्द्वपापेक्षा, कर्तृणामेव तमालम्बनीकृत्य शुभाध्यववसायानामुत्पादे शुभफलस्येतरेषां चोत्पादे इतरफलस्य भावात् अध्यवसायजन्यत्वात् पुण्यपापानामिति सिद्धान्ते जायमाने कथमुच्यते-'तित्थयरा मे पसीयन्नु' इत्यादीनि / यतो वीतरागास्ते न प्रसीदन्ति, परं // 165 // भक्तानां चेत् प्रसन्नमनस्कता तदुपदेशजनिता भवति, तदा निमित्ततामाश्रित्य तजनिता सोच्यते / P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193