Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमो पञ्चसूत्र द्वारककृति सन्दोहे / 112 // तत्सर्व गर्ने इति सम्बन्धः। कीदृश वितथमित्याह-'अनाचरणीयमिति / यतो वितथमपि 'उत्पद्यते हि साऽवस्था देशकालामयान् प्रति / यस्यां कार्यमकाय स्यात् कर्म कार्य च वर्जये' दितिवचनात् 'नैकान्तात् त कल्पते कल्प्य'मित्यादिवचनाचाचरणीयतामापद्यते, न च तत्कार्य प्रतिक्रम्यमित्युक्तमनाचरणीयमिति / वार्तिकम् आचरणाया अयोग्यं यत् / तथा च अर्श आदीनां छेदे आचार्यादीनां पादस्पर्शे च जातस्यापराधस्य क्षामणौचित्येऽपि न तच्छेदनं स्पों वा निन्द्यः, आचरणीयत्वादेव हेतोरिति / क्षिप्तचित्ताद्यवस्थायामना चरणीयस्यापि बन्धादेरेष्टव्यत्वादाह-'अनेष्टव्य' इति / य आचारस्तत्तद्विषये विधात कथमपीच्छा योग्यो न भवेत्तद्वितथमाचीर्ण गर्ने इति तत्त्वम् / गर्दाहेतुमाह-'पापं पापानुबन्धी'ति / हिंसादीनां गण्यमानानामष्टादशानां पापस्थानानामन्यतमत् पापं पापस्थानमित्यर्थः / हिंसादीनि पापस्थानान्यपि अप्रमत्तानामनारम्भ | कत्वादेव पापस्यानुवन्धकानि न भवन्ति, अप्रमत्तानां सत्यप्यारम्भेऽङ्गिनां पापबन्धस्याभावादिति पुनराह'पापानुबन्धी ति / न प्रशस्तक्रोधादिवत् स्वरूपेणैव पापं किन्तु प्रमत्तहिंसादिवत् स्वरूपेणानुबन्धेन च यत्पापं तत् वितथमित्यादि / जैन हि शासनं हिंसितव्यो न कोऽपीत्यादिवदनशीलमिति न तत्र सूक्ष्मस्याऽपि पापस्यास्त्यनुज्ञेत्युक्तं-'सूक्ष्म वा बादरं वे'ति / एवं च 'जीवो जीवस्य जीवन मित्याद्युक्त्वा यदन्यशासनेषु हिंसाद्यनुज्ञानं क्रियते, तन्नात्र शासने। अत्र तु शासने प्रशस्तानामपि पापानां प्रतिक्रमणीयता / अत एव जिनार्चार्थस्नानादिजातस्यासंयमस्यार्चाजन्येन शुभेन शोधनीयताक्ता। तथा च पूजादिषु स्वरूपतोऽल्पपापस्य भावेऽपि कालान्तरावेद्यत्वादेकान्त निर्जरारूपत्वम् / तत एव च त्रिविधत्रिविधविरतानामपि सोपदेशविषयो भवति / धर्मस्य च कषच्छेदतापैः परीक्षायां पापानां सर्वेषां सर्वथैव | प्रतिषेधः कपतया गीयते / धर्मश्च जैनस्विभिः कपच्छेदतापैः शुद्ध एवेति / तत्र सर्वमपि पापं निन्द्यमेव। 10 // 15 // DARP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193