Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 159
________________ CSR र निर्वाणमार्गसाधकसमुदायसंयमसहायकराश्च ग्राह्या अत्र साधवः। यद्यपि साध्वीवर्ग उपलक्षणव्याख्यानेआगमो- DI नाचारप्ररूपणादिषु गृह्यते, परमपराधक्षामणाय गर्दाप्रवृत्तो भव्यः क्षामणाय ता अपि स्वतन्त्रतयोचिरे, ISI पञ्चस्व IN पाक्षिकादिषु सकलसाक्षामणा क्रियत एव च / अन्यच्च नेदं नग्नाटीयं, तत्र साध्वीवर्गस्य प्रवृत्तेरे द्वारककृति | भावादिति ज्ञेयम् / न केवलमेत एवाईदादयः पूज्या आराध्याश्चेति / परान् तथाविधान् दर्शयन्नाह-'अन्नेसु वा सन्दोहे पूणिजसु माणणिजमवेति / अर्हदायतिरिक्ताश्च सामान्येन धर्माचार्यादयो ग्राह्याः / यतः प्रतिक्रमणारम्भे // 150 // 'भगवानह'ति शब्देन गृह्यन्ते / त एव धर्माचार्याः प्राक् तीर्थकृतां चैत्यवन्दनेन वन्दितत्यात्, परमेष्ठिपदगता आचार्यादयश्च 'आचार्यह'मित्यादिना गृहीता एवेति / यद्वा-अत्राऽऽम्नायाचार्यान् गृहीत्वा प्रव्राजकाचार्यादीन् / अन्येष्वित्यादिना गृह्णन्तु / श्रमणोपासकास्तु वृद्धश्रमणोपासकादीन् पूज्याराध्यापरपर्यायमाननीय | पूजनीयान् गृह्णीयुः, गुणाधिकानां पृज्याराध्यत्वात् / अत एव चक्रवर्तिना भरतेनाराद्धाः श्रावकाः, | रक्षितकुमारेण च न ढड्ढरश्रावकाय प्रणामादि कृतं, तेनाभावितावस्थ श्रावकस्तोसलिपुत्राचार्यापित इति / यद्यप्यत्र सम्यग्दर्शनादीनां ग्रहणं योग्यं, परं ते गुणरूपा इत्याराध्या, मूर्ता नेति पूज्या न, ततश्च निन्दायां तदतिक्रमस्य विषयो, न गर्हायामिति सम्भाव्यते / एवं लोकोत्तरानाप्तानभिधाय IN लौकिकान् आप्तान वितथाचरणादिविषयभूतानाह-'माईसु वा पिईस वा बंधूसु वा मित्तेसु वा उबयारीसु / वेति / यथैव लोकोत्तरा आप्ता अभिगमनवन्दननमनबहुमानादिना आराध्यास्तथैव लौकिका | अप्याप्ता एते त्रिसन्ध्यनमनक्रियादिनाऽऽराध्या एव / अत एवाद्यश्चक्री ननामाम्बां मरुदेवां, वासुदेवोऽन्त्यश्च निजजननीं देवकी, चतुर्बुद्धिनिधानोऽभयश्च स्वपितरं श्रेणिकराजं नमश्चक्रे इति श्रुतैतिा, श्रीस्थानाङ्ग- | सूत्रे च भर्तुर्धर्मोपदेशकवन्मातापित्रोर्दुष्प्रतीकारता अपि सविस्तरं वर्णिता दृश्यते / 'दुष्पतिकारौ ! // 150 // DEP.AC. Gupratnasuri M.S. Jun-Gun Aaradhak Trust PAC-

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193