Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 200 आगमो मातापितराविति श्रीउमास्वातिवाचका अप्यूचिरे / मात्रादिसम्बन्ध्यौचित्यं धर्मोपदेशमालातो ज्ञातव्यम् / पञ्चसूत्रद्वारककृति ततिक्रमेण योऽपराधो जातस्तस्य गर्दाऽत्र विधीयते, पूर्वानुपूर्व्या उपकारमहत्ता, तत एव च क्रमो वार्तिकम् मात्रादिकः / यद्यपि माता पित्रधीना परं गर्भधारणादिभिर्महोपकारिणी मातैव / अत एवोच्यते पितृणां तु शतं / सन्दोहे | माता गौरवादतिरिच्यते' इति / एवं लोकोत्तरेतराप्तजनेष्वपराधक्षामणं कृत्वा तृतीयं सामान्यविभागमपराधक्षा-11 // 15 // मणायाह-'आहेण वा जीवेसुःमग्गद्विपसु अमग्गट्टिएस मग्गसाहणेसु अमग्गसाहणेसु'त्ति / यद्यपि मार्गशब्देन / सम्यग्ज्ञानदर्शनचारित्रात्मको व्यवहारः शास्त्रे गृह्यते, परमत्र 'ओघेन वा जीवेष्वितिवचनान लौकिकव्यवहारमागों रोचनीयो राजामात्यादिकः / अतो मार्गस्थिता राजामात्यादिकाः प्रजापालनमार्गस्थाः,अमार्गस्थिताश्च शिल्पकर्मक्रयविक्रयादिकारिणो राजकुलव्यवहाराद् बहिर्गताः / तद्वयव्यतिरिक्तान् जनानाश्रित्याह-'मार्गसाधने'| विति / राजकुलाश्रितेषु चतुरङ्गसैन्यादिसंश्रितेषु, अमार्गसाधनेषु च शिल्पकर्माद्युपष्टम्भकजनेषु चेति / न चैतच्चतुष्टयव्यतिरिक्त ओघजीवसमूहो, यो गर्दाविषयः स्यादिति / यद्वा-नैतच्चतुष्टयव्यतिरिक्तो जीववग एव नास्तीति / आटव्यादयोऽपि सन्ति / अपराधस्तु तेषामपि क्षम्य एव, परंते व्यवहाराविषयाः इति न गृहीताः। प्रोक्तचतुष्टयविषये किमित्याह-जंकिंचि वितहमायारिय'ति / अत्र यद्यपि 'जण्ण'मिम त्युपक्रम एव यच्छब्देनोपक्रान्तं तथाप्यत्र यत् यत्किञ्चिदित्युच्यते, तत् यत्किञ्चिदित्यस्याखण्डस्य 4 किश्चिदर्थे सम्भवात् / यद्वा-'जं ण'मित्यत्र यच्छन्दोऽव्ययं, सप्तम्यन्तं च तत् / ततो येष्वईदायेषु पूज्याराव्यादिष्विति योजयित्वा व्याख्येयम् / 'तस्स मिच्छामि दुक्कड मिति तु समानमुभयत्र / किं ISI कृतस्य गत्याह-'यत्किञ्चिद्वितथमाचीणमिति / लोकोत्तरेषु अहंदादिष्वाप्तेषु लौकिकेषु मात्रादिषु ओघेन KI मार्गस्थितादिषु च यद्यत्तेषां भूमिकामाश्रित्याचरणीयं तन्नाचीर्ण,विपरीनं वाऽऽचीण,तस्य वितथत्वमवबुध्याधुना MP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193