________________ CSR र निर्वाणमार्गसाधकसमुदायसंयमसहायकराश्च ग्राह्या अत्र साधवः। यद्यपि साध्वीवर्ग उपलक्षणव्याख्यानेआगमो- DI नाचारप्ररूपणादिषु गृह्यते, परमपराधक्षामणाय गर्दाप्रवृत्तो भव्यः क्षामणाय ता अपि स्वतन्त्रतयोचिरे, ISI पञ्चस्व IN पाक्षिकादिषु सकलसाक्षामणा क्रियत एव च / अन्यच्च नेदं नग्नाटीयं, तत्र साध्वीवर्गस्य प्रवृत्तेरे द्वारककृति | भावादिति ज्ञेयम् / न केवलमेत एवाईदादयः पूज्या आराध्याश्चेति / परान् तथाविधान् दर्शयन्नाह-'अन्नेसु वा सन्दोहे पूणिजसु माणणिजमवेति / अर्हदायतिरिक्ताश्च सामान्येन धर्माचार्यादयो ग्राह्याः / यतः प्रतिक्रमणारम्भे // 150 // 'भगवानह'ति शब्देन गृह्यन्ते / त एव धर्माचार्याः प्राक् तीर्थकृतां चैत्यवन्दनेन वन्दितत्यात्, परमेष्ठिपदगता आचार्यादयश्च 'आचार्यह'मित्यादिना गृहीता एवेति / यद्वा-अत्राऽऽम्नायाचार्यान् गृहीत्वा प्रव्राजकाचार्यादीन् / अन्येष्वित्यादिना गृह्णन्तु / श्रमणोपासकास्तु वृद्धश्रमणोपासकादीन् पूज्याराध्यापरपर्यायमाननीय | पूजनीयान् गृह्णीयुः, गुणाधिकानां पृज्याराध्यत्वात् / अत एव चक्रवर्तिना भरतेनाराद्धाः श्रावकाः, | रक्षितकुमारेण च न ढड्ढरश्रावकाय प्रणामादि कृतं, तेनाभावितावस्थ श्रावकस्तोसलिपुत्राचार्यापित इति / यद्यप्यत्र सम्यग्दर्शनादीनां ग्रहणं योग्यं, परं ते गुणरूपा इत्याराध्या, मूर्ता नेति पूज्या न, ततश्च निन्दायां तदतिक्रमस्य विषयो, न गर्हायामिति सम्भाव्यते / एवं लोकोत्तरानाप्तानभिधाय IN लौकिकान् आप्तान वितथाचरणादिविषयभूतानाह-'माईसु वा पिईस वा बंधूसु वा मित्तेसु वा उबयारीसु / वेति / यथैव लोकोत्तरा आप्ता अभिगमनवन्दननमनबहुमानादिना आराध्यास्तथैव लौकिका | अप्याप्ता एते त्रिसन्ध्यनमनक्रियादिनाऽऽराध्या एव / अत एवाद्यश्चक्री ननामाम्बां मरुदेवां, वासुदेवोऽन्त्यश्च निजजननीं देवकी, चतुर्बुद्धिनिधानोऽभयश्च स्वपितरं श्रेणिकराजं नमश्चक्रे इति श्रुतैतिा, श्रीस्थानाङ्ग- | सूत्रे च भर्तुर्धर्मोपदेशकवन्मातापित्रोर्दुष्प्रतीकारता अपि सविस्तरं वर्णिता दृश्यते / 'दुष्पतिकारौ ! // 150 // DEP.AC. Gupratnasuri M.S. Jun-Gun Aaradhak Trust PAC-