________________ // 14 // आगमो / सर्वजीवारिभूतकर्माष्टकहननात् वन्दनपूजनसिद्धिगतिभ्योऽहत्वात् अर्हन्त इति निरुच्यते, परमहंधातोः / पञ्चसूत्रद्धारककृति पूजार्थत्वात् देवासुरमनुजेभ्योऽशोकायष्टप्रातिहार्यादिपजाया अर्हत्वादहन्त इति वक्तुं योग्यम् / वार्तिकम् यद्यपि 'अगिलाए धम्मदेसणाईहिति नियुक्तिवाक्यं धर्मदेशनाफलत्वमर्हन्नाम्नः कथयति, तथापि तत्रस्थ सन्दोहे आदिशब्दः पूजावाचक इति प्रातिहार्यादिपूजाया अर्हत्वमाईन्त्यमिति नायोग्यम् / अत एव च श्रमणो भगवान् महावीरः तीर्थप्रवृत्तिशून्यमप्याद्यसमवसरणमलञ्चकार. तत्पूजाया जीतत्वादिति अन्नामक दया- II द्यार्हन्त्यं, तच्च प्रत्यवसर्पिण्युत्सर्पिणि चतुर्विशतेरेव जीवाना, चतुर्दशमहास्वप्नसूचितावतारादिमन्तस्ते / / विनाहन्नामकर्मोदयं रागद्वेषादिनामनास्तु सामान्यकेवलिनोऽपि / ते च 'केवलिणो परमोही तिवचनेन KI साधुपद एव / केवलिनस्तु प्रत्यवसर्पिण्युत्सर्पिणि असङ्ख्या एव / ततः स्थितमिदं यदुत-अष्टमहापातिहार्यपूजायुता अर्हन्तस्तेषु / किञ्च-कर्मप्रकृतिषु जिननामकर्म, तच्च लोकानुभावात् प्राक् तृतीयस्मिन् भवे | | बध्यते, तत्पभावाच च्यवनकल्याणकादय आर्हन्त्यनिबन्धना भावा सर्वेऽपि लोकानुभावादेव जायन्ते / | अत एव चास्य निक्षेपचतुष्टयं तदुदयवजीवसमाश्रितं 'नामजिणा जिणनामे त्यादिना गीयते / / | तत्वतो नात्र निक्षेपेण व्यवच्छेद्यव्यवच्छेदकभावः। सिद्धपदादिषु नामसिद्धादीनां व्यवच्छेदेन | H भावसिद्धादयो गृह्यन्ते / तच्चाद्यस्य पदस्याहतानामितिरूपं विधाय आर्हतानां सिद्धानां यावदाह तानां साधूना| मितिकृत्वा प्रतिपदमाईतपदस्यानुवृत्तिं विधाय कार्यमिति / न तत्र लोकानुभावकं कर्म भावपदस्य | वा न्यूनता गणनीयेति / सिद्धाश्चात्र 'सिझंती'त्यादिलक्षणाः 'सिद्धाणं बुद्धाण'मित्यादिलक्षणा | 'असरीरा जीवघणे'त्यादिलक्षणा वा सिद्धानन्तज्ञानादिचतुष्टया ग्राह्याः:। आचार्याश्च सिद्धयजिनार्पित- | // 149 // | शासनस्वामित्वाः पश्चाचारप्रवर्तका, नियमपूर्वकद्वादशाङ्गाध्यापका उपाध्यायाः, स्वजनादिपक्षपातवर्जिततया IMPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust