________________ पञ्चसूत्र वार्तिकम् // 15 // जज IS मोहापरपर्यायस्य मिथ्यात्वस्य साहाय्येनैव बन्धोऽनुवन्धिता चेत्याह-'रागेण वा दोसेण वा मोहेण वेति ISI -आगमो- Ki क्रमेणैतेऽल्पाल्पव्याप्तिकाः दुःखोच्छेयाश्च पश्चानुपूव्येति / तदेवं विषयस्वरूपं कारणं चोक्त्वाथाघरमाह | द्धारककृति-K 'इत्थ वा जम्मे जम्मंतरेसु वेति' / अत्र चात्र वा जन्मनीत्यनेनैतस्मिन् भवे आघाल्याद्यदाचरितं तं | गईते, पश्चाच्च जन्मान्तरीयाणि दुष्कृतान्यपि 'जन्मान्तरेषु वे'त्यनेन गर्हते, न च जन्मान्तरकृतानां दुष्कृतानां सन्दोहे | गहणमयोग्यमेव, यतः कानिचित्तु दुष्कृतानि तजन्यकर्मविपाकपरिभोगनिर्जराभ्यां नामशेषाणि जातानि / | नहि श्रेणिकभवे कृतस्य प्राणिवधस्य निकाचितनरकगतिहेतोरप्यशलेशः पद्मनाभभवे भवेदितिवाच्यम् / 'इह भवियमन्नभवियं मिच्छत्तपवत्तणं तमहिगरण'ति चतुःशरणवचनात् यच्च दुश्चरितं किञ्चिदिहान्यत्र च मे भवेदत्युपमित्युक्तेर्भवान्तरकृतानां वेदितविपाकानामप्यशुभरूपत्वाद् गीत्वे न काचिद्भाधा। तच्चतस्तु / 'सव्वावि हु पव्वज्जा नियमा जम्मंतरकयाण' -मित्यादिवचनात् भवान्तरगतमपि पापं गर्हातपःसंयमादिभिःछेद्यमेव, परं प्रायश्चितविशेषाणां विवेकादीनां प्रवृत्तिरेहभविक एव प्रायश्चित्ते इति विवेकः / | अन्यथा गोशालकप्रख्याणां जन्मान्तरकृतमहापाप्मनां प्रवजितत्वेऽपि तत्संसर्गे पूर्वभवीयतामह पापस्या| नुमतिदोषापत्तिरिति / चतुर्णा शरणमुपगतो 'गर्ने दुष्कृत मितिपूर्वोक्तोपक्रमसूत्रेण योज्यमिति / ईर्याप | थिक्यादिषु प्रतिक्रमणेषु 'तस्स उत्तरीकरणेण'मिति सूत्रणोत्तरीकरणवदत्रोत्तरीकरणार्थमाहगरहिअमेयं दुक्कडमेयं | उज्जियमेय'ति / गर्हाया निष्ठाकालं दर्शयन्नुत्तरकरणमाह-'गर्हितमेत'दिति।.लोकोत्तराप्ताहदादिषु यद्वितथा| चरणादि तत्सर्वं गर्हितमया न चैषा द्रव्यगर्हेत्याह-'दुष्कृतमेत'दिति / सर्वस्यैतस्य पापरूपतां ज्ञात्वैव सर्वमेतद् गर्हितम् / तथा च नैषा द्रव्यगर्दा किन्तु भावगर्हेति / केदारमृत्स्नाखण्डघातमारितबलीवर्दैन | विप्रेण महाजनस्य समक्षं स बधो गर्हितः अभ्युपगतश्च दुष्कृततया परं तस्मिन्न क्रोधानुबन्धं जहौ तद्वDIP.AC.Gunratnasuri M.S. * Jun Gun Aaradhak Trust AAAA // 15 //