________________ सन्दोहे // 155 // आगमो- नेदमित्याह-उज्झितअमेअंति कृतस्यानुवन्धव्यवच्छेदेन व्युत्सर्जन कृतमित्यर्थः / सर्वेऽप्यथास्तिक्यवादिनः पञ्चसूत्रद्धारककृति- पापस्य जुगुप्सायामेवामनन्ति श्रेयः परं पापस्य वोध एव न सर्वेपामेषां, तेन स्वस्वशास्त्रेषु कल्पिताना वार्तिकम् पापानां परम्परामुद्भाव्य कल्पितमेव प्रत्युतात्मनो दुर्गतिपातकारणमेव स्यातकर्तुस्तादृशं निवारणोपायं निर्दिशन्ति स्वल्पा एव च जीवा यथार्थमास्तिक्यमार्गमागता हिंसादीनां यथास्थितानां पापानां पापतया श्रद्धानमधिश्रयन्ति / अत एव जीवादीनां तत्वानां यथार्थतया श्रद्धानस्य सम्यक्त्वगुणावहत्ववत् पापस्यापि यथार्थस्य तत्त्वतया श्रद्धानं सम्यक्त्वावहं गीयते / किञ्च-पापं हि कर्म, कर्म चात्मपरिणामानामधमत्वेनाप्यङ्गीकरोति / आत्मनां ज्ञान एव च तेषामधमा दशा, तदुत्पन्नं पापं च यथार्थतया ज्ञायते। तादृशं ज्ञानमतीन्द्रियार्थदर्शिनामेव / ततो यथावस्थितं पापस्य ज्ञानमेव नातीन्द्रियार्थदर्शिनं विना भवति / परेषां तु तद्वाक्यामृतश्रवणेनैवेति सर्वमेतन्मनसिकृत्याह-विज्ञातमेतन्मया कल्याणमित्रगुरु / भगवद्वचनादिति / शास्त्रेषु हि 'सवणे गाणे य विण्णाणे'त्ति क्रमात् 'सुच्चा जाणइ कल्लाण'मित्याषांच विज्ञातं श्रवणज्ञानपूर्वकमेव भवति / ततो विनयाचारादिविधिना श्रुतं गृहीतं पश्चात् 'बीए झाण'ति वचनात्तदधीत निश्चितीकृतं, कृत्वा सुविनिश्चिय फलपर्यन्तस्यैव सम्यग्ज्ञानत्वमित्यवगतं विज्ञानेन / अत एवोज्जितमित्यादि प्राक् प्रदर्शितं फलं मत्तात्र विज्ञातमित्याह यावदुक्तमुज्झितव्यत्वादितया तत्सर्व विज्ञातं नात्र मत्कल्यनाया अंशोऽपीति एतदित्याह-'मयेत्यनेन साक्षान्मया श्रुत्वा विज्ञातं वक्ष्यमाणस्वरूपाद् गुरोर्न तु पर्षद उत्थिताया इत्याह / कीदृशाद् गुरोर्भगवतो विज्ञातमित्याह-'कल्याणमित्रगुरुभगवदिति / यद्यपि माता पितेत्यादिना गुरुशब्दो गुरुवर्ग वक्ति तथाप्यत्र तु शास्त्रार्थानामुपदेशकाः II // 155 // 'स्वयं परिहार' इति न्यायसूत्राच्च हेयानां परिहारं कृत्वा तथोपदेशकाः सुविहिता गुरुतया ग्राह्याः / Ac.Gunratnasuri M.S. * Jun Gun Aaradhak Trust