________________ IS तत्राप्यगीतार्थाः पार्श्वस्थाद्यवस्थाऽऽपन्नाश्च 'पहंमि तेणगे जहेति वचनादकल्याणमित्ररूपा गुरवः। आगमो- गीतार्थाः संविग्नाश्च कल्याणमित्राणि, तेभ्य एव सम्यक्त्वादिस्वरूपस्य मोक्षमार्गस्याधिगमादिति | पञ्चसूत्रद्वारककृति-SIL योग्यमेवोक्तं-'कल्याणमित्रगुरुभगवद्वचनादिति / 'आणोहेणाणंते'त्यादिवचनाद् विज्ञातमपि कल्याणमित्रगुरु- | वार्तिकम H भगवद्वचनमकिश्चित्करमेव कालेनैतावताऽनधिगमात् सिद्धेरित्याह-'एवमेयंति रोइयं सद्धाए'त्ति / तत्क- I सन्दोहे. ल्याणमित्रगुरुभगवद्वचनं विज्ञातमात्रं न, किन्तु यथा गुरुभगवन्तो हेयानुपादेयांश्वार्थानादिशन्ति ते // 156 // ID तथैव, न तत्र सन्देहकणोऽपि। न चैतत् श्रवणगोचरमात्रमेव कर्तुमई गुरुभगवद्वचनं किन्तु यथायथं प्रवेदितानुसारेण हातुं हेयानामुपादातुमुपादेयानामुपयोगपरं कर्त्तव्यतापदं च परमेतदेवेति श्रद्धया रोचितं गुरुभगवद्वचनम् / तत एव सर्व लोकोत्तरलौकिकाप्तसामान्यजीवगतं च वितथाचारादिकं उज्झितं गर्हितं चेति / गर्हायाः परसाक्षिकनिन्दारूपत्वात् गर्हणीयंदोपविपय इति मनसाऽहंदाद्यानध्यक्षीकृत्य कृता गर्दा, परं 'अरिहंतसक्खिय'मित्यादिवचनादर्हता सिद्धानामपि गर्दायां मुख्यसाक्षित्वादाह-'अरिहंतसिद्धसमक्खं गरहामि अहमिणं'ति / जैनत्वसिद्धिहेतुदेवरूपतत्त्वद्वयं साक्षीकृत्य ब्रवीति-अर्हत्सिद्धसम- 10 क्षमिदं गर्थेऽहमिति, उपलक्षणत्वाच्च साधुदेवा अपि गर्हायां साक्षिणोऽवगन्तव्याः / अथ गर्हाया उपसंहारं कुर्वन्नाह-'दुक्कडमेयं उज्झियव्वमेति / श्रीमदर्हदादिविषयं यद्वितथाचारादि तत्सर्व दुष्कृतरूपं, न मनागपि दुष्कृतत्वस्वीकारस्याभावस्तत्र / अत एव च सर्वथा उज्झितव्यमेतत् न तत्सर्वत्यागे सन्देहलेशोऽपीति / अथ समग्रं गर्हाधिकारमुपसंहारमानयन राजनीति-लोकव्यवहारादिषु त्रिकृतस्यैव सम्यकृतत्वस्वीकारादाहीत्रिकृत्वः इत्थमिच्छामिदुक्कडं'इति / गर्यस्य कृतायां गर्हायां उज्झिते च तस्मिन् शास्त्रसिद्ध न प्रायश्चित्तपदेनैव शुद्धिरित्युक्तम्-'मिच्छामि दुक्कडं'ति / यद्यपि अस्य | // 156 // Jun Gun Aaradhak Trust TilP.AC. Gunratnasuri M.S.