________________ S आगमो ISI पदस्य 'मित्ति मिउ मद्दवत्ते' इत्यादिः निरुक्तोऽस्त्यर्थः। परं पदार्थस्तु मया यत् कृतं तद् दुरितमिति / पञ्चसूत्रद्वारककृति 1 स्वीकरोमि, तस्य फलं मा मम भूदिति ज्ञापनपुरःसरं वाक्यप्रयोगो मिथ्या मे दुष्कृतमिति / प्रतिक्रमणं / वार्तिकम् II चेदं, पापानां शोधकं च तत् द्वितीय निर्जरायां प्रायश्चितपदमिति / कृतानामघानां क्षयस्याभावे तु सर्व II सन्दोहे तप आदि धर्मकृत्यं वृथा स्यात् / ततः स्वीयपापशुद्धये योग्यमुक्तम्-'मिथ्या दुष्कृत मिति / अनुबन्धा-14 // 157 // | व्यच्छेदार्थमाह-'होउ मे एसा सम्म गरिहा' होउ मे अकरणनियमो, बहुमयं ममेय'ति / यथा परेषां विषयसतताभ्यासानुबन्धप्रकाराः तथा शासने जैने हेतुस्वरूपानुबन्धाः त्रयः प्रकाराः। तत्र गांदुष्कृते || योगाद्या हेतव उक्ताः, लोकोत्तराप्तादिषु वितथाऽऽचरणाद्युक्त्वा तत् अहंदादिसमक्षं गर्हितमिति हेतुस्वरूपयोरुक्तत्वाद् अनुषन्धाव्यवच्छेदार्थमेवेदं भवतु ममैषा सम्यग गर्नेति / केचनाऽज्ञा गर्हाया अभ्यन्तरतपोरूपतया महानिर्जराङ्गत्वं गर्हायाः स्वरूपतः अतिमुक्तादिवत् महाफलप्रापकत्वमाविष्कृत्य अप्रायश्चित्तस्य गर्हाया अविषयत्वाद् गर्दार्थमेव गर्दा विषयपापकरणस्य इष्टतामाचक्षते, कुर्वते ते च तदपेक्षया तत्, परं नैतत् सम्यग् / तथाकारिणां हि मृषावादितादोषभाजनत्वमाम्नायते। तत् सर्व मनसिकृत्याहअसौ भवतु मे अकरणनियम इति / कृता चैषा न वेष्टयादिकल्पा यथोक्तफला, किन्तु स्वपरिणतिक्षालनजनितैवैषा यथोक्तफलेत्युक्तम्-बहुमतं ममैतद् वितथाऽऽचरणादीनां गर्हणादीति / तदेवं तथा भव्यत्वपरिपाकसाधनेषु भवितुकामेन कर्तव्येषु च त्रिषु वस्तुषु चतुःशरणगमन-दुष्कृतगर्हारूपं वस्तुद्वयमुक्त, शेषमथ सुकृतानुमोदनापरपर्यायं सुकृतसेवनावस्तु वक्तुकाम इदमाह-'इच्छामि अणुसहिति ।यथा आत्मादयोऽतीन्द्रियार्थाः केवलमात्रज्ञेयाः। तद्वदेव आत्माध्यवसायसमुत्थाः पुण्याद योऽप्यर्थाः तज्ज्ञान या एवेतिकृत्वा 'सुच्चा जाणइ कल्लाण'मित्यार्षाच्च अहंदाद्यनुशास्तिमन्तरा सुकृतानामेव DI Ac. Gunratnasuri M.S. // 157 // Jun Gun Aaradhak Trust