________________ द्धारककृति ज्ञानाभावादाह-'इच्छाम्युनुशास्ति'मिति / अनेकविधत्वेऽपि अहंदाद्यनुशास्तीनामत्र. प्रकरणानुगुण्यार्थ -आगमो- सुकृतसम्बन्धिनीमनुशास्तिमिच्छामीति ज्ञेयम् / यद्यपि -- पुण्यं सत्कर्मपुद्गला' इतिवचनाद् | पञ्चसूत्र अवध्यायतिशायिनो विदन्त्येव पुण्यं परमत्राधिकृतं शुभाऽऽत्माध्यवसायरूपं न विदन्त्येव, अमूर्तत्वात् वाकिम तेषाम् / किञ्च-गर्हणीय दुष्कृतं केवल स्वकृतत्वात ज्ञेयं सामान्येन स्वभावतः सर्वैः परमत्राधिकृतं सुकृतं तु सन्दोहे अर्थवादिरूपमिति गम्यम् / अनुशास्त्येवेत्यादौ तामिच्छति 'इच्छामी' त्यादिना / केषामनुशास्तिमित्याह. // 158 // -'अर्हतां भगवता' मिति / द्वादशाङ्गमपि प्रवचनमर्थाऽपेक्षया तैरेव प्रणयनात् तेषामनुशास्तिमिति / न च / 5/ वाच्यमर्थाऽपेक्षया द्वादशाङ्ग्या नित्यत्वात् कथं तदपेक्षया अर्हतां भगवतां प्रणयनेन कर्तृत्वमिति / लोकसिKI द्धिजीवादयो ये वाच्याः पदार्था , ते न केनचित् कृता इति द्वादशाङ्ग्या वाच्यं नित्यमेव, परं तेषां लोकास्तित त्वादीनामर्थानां प्रणयनं तु भगवन्तोऽर्डन्त एव कुर्वन्ति / ततोऽर्थनिरूपणचणवचननिरूपणप्रवणतया अर्थप्रणयिनोमहन्त इति / एवमर्थाऽपेक्षया आत्मागमवतामहंतामनुशास्तिमिष्ट्वा अधुना अर्थागमापेक्षयाऽनन्तरपरम्पराऽऽ गमवतां सूत्रापेक्षया चात्मानन्तरपरम्परागमरूपत्रिविधागमवतां भगवतां कल्याणमित्राणां गुरूणामनुशास्तिमिच्छन्नाह-गुरूणं कल्लाणमित्ताणं' ति / गुरुशब्दकल्याणमित्रशब्दौ च पूर्ववत् / चकारस्य द्योतकाऽव्ययत्वात् अहरहरित्यादिवदत्राध्याहारः / ततश्च द्वयानामेषामनुशास्ति मिच्छामीति सण्टकः / अनुशास्तिश्च नैकशः संसर्गमात्रेणाऽऽप्येत, आप्तापि च तथाविधज्ञानिससर्गतः सा नावतिष्ठते परमार्थज्ञातृमहापुरुषाणां प्रतिदिनं सेवामन्तरेण / अत एवोच्यते-'सुहगुरुजोगो तन्वयणसेवणा आभवमखंडे'ति 'प्रत्यहं धर्मश्रवण मित्यादि / ततस्तादृशप्रावचनिपुरुषाणां प्रतिदिन संसथ तत्प्रार्थनामाह-'होउ मे एएहि संजोगो'त्ति / IS एतदः समीपतरार्थवाचकत्वादेतैः-समीपतरमुक्तैरर्हद्भिर्भगवद्भिर्गुरुभिश्च कल्याणमित्रैः सर्वकल्याण // 15 // DIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust II