Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ आगमोः द्धारककृति- सन्दोहे // 116 // | एव / तद्वदेव सर्वकालीनानां देवानां यदुपमातीतं सुखं 'नाटथादिसंनिरीक्षणादिसम्भवं तदपि प्रतिक्षण मनन्तकेवलज्ञानयुक्तत्वाज्जानन्त्येवेति कथं न तदपेक्षयापि सिद्धा नानन्तसौख्या इति / न च वाच्यं तर्हि अशुचिरसायदिजन्म दुःखमपि सिद्धानां सर्वकालीनं भविष्यतीति, यतः तद्दःखमशुचिरसाद्यास्वादादिजन्य वार्तिकम् तदनुभवितृषु स्यात् , 'इमे तु तद्वेतार इति ज्ञानजन्यं सुखमेवाप्नुवन्तीति / यथा स्वप्नानां द्रष्टाऽनुभवेन || सुखदुःखोभय वेदयति, परं सातिशयज्ञानवान तत्स्वप्नागमं जानानः ज्ञानजातं सुखमेवाप्नोति, नानुभवजं दुःखलेशमपीति न बाधः निरुपमसुखसङ्गतत्वे सिद्धानामिति / किञ्च-संसारो हि कर्मनृपाणामाज्ञया जन्माद्यवस्थामादाय कायपञ्जरानन्यवृत्तितया सदैव नारकादिकाश्चतस्रो गतीः परिवर्त्तमानस्य, जीवस्य Ki गर्भवासबाल्यजडत्वेष्टवियोगानिष्टसंयोगाधिव्याधिजराजीर्णत्वकुग्रामकुनरेन्द्रकुत्सितपरिवारपरिचारणादिभिदुःखैनिचितः। मुक्तानां च न कर्मपारतन्त्र्यं, न कायपञ्जरावरुद्धत्वं, न जन्मजराधिव्याधिजराऽन्तकादिदुःखं लेशेनापि वर्तते, न च भविष्यत्यपि भविष्यति, ततः सिद्धानां स्वाभाविकेनात्मसुखेन निरुपमे 2 नापरवशेनाव्ययजेन सुखित्वेऽपि जन्माद्यावाधाजानां दुःखानामभावादपि निरुपमसुखसङ्गता एव सिद्धा IN इति चक्तुं युक्ततममेव / अत एवाहुः . 'श्रीउमास्वातिभगवन्तस्तत्त्वार्थभाष्ये एतद्विषये-"संसारविषया- 10 तीतं, मुक्तानामव्ययं सुखं / अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः // 1 // स्यादेतदशरीरस्य, जन्तीनष्टाष्टकर्मणः / कथं भवति मुक्तस्य, सुखमित्यत्र मे शृणु // 2 // लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते / विषये वेदनाऽभावे, विपाके मोक्ष एव च // 3 // सुखो वह्निः सुखो . वायुविषयेष्विह कथ्यते / दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते // 4 // पुण्यकर्मविपाकाच्च सुखमिष्टेन्द्रियार्थजम् / कर्म| क्लेशविमोक्षाच, मोशे सुखमनुत्तमम् // 35 // सुखप्नसुप्तवत् केचि-दिच्छन्ति परिनिर्वृत्ति / तदयुक्तं // 16 // KANHAAN

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193