Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ // 142 / / / तथा च प्राक् तावत् श्रुतस्य धर्मस्य प्रामाण्यायैव तद्वक्तुः स्वरूपस्यान्वेषणं-वीतरागः केवली च || आगों- KI परमात्मा परम आप्त इति / तत्प्ररूपितस्य धर्मस्य धीमान प्रामाण्यमध्यवस्यति / अध्यवसिते / / पञ्चसूत्रद्वानाच तस्मिन् तस्याराधनाय प्रवर्तते प्रधीः। प्रवृत्तश्चाराधनाय तस्य प्रधीस्तदनन्यया भक्त्या | वार्तिकम् वासितो भवति / तथाभूतश्चेष्टानप्यनादिकालतो विषयानू स्पर्शादीन् दुःखरूपान् दुःखफलान् दुःखासन्दोहे नुबन्धांश्चावगच्छति / ततश्च यावज्जीवं तत्प्रहाणाय तद्तरागद्वेषदलनाय च चतुरश्चेतयते इति युक्तमुच्यते यदुत-धर्मः केवलिपज्ञप्तो रागद्वेषविषपरममन्त्र इति / मन्त्रोपमानेन च ज्ञाप्यते यद्यथा यथा मन्त्रस्य परिवर्तन तथा तथा तज्जन्यस्य गुणस्याविर्भावः। विषघातार्थं च मन्त्रस्य पुनः पुनरेवोपयोगो युज्यते / उच्यते चातः-"यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति / तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम्" // 1 // इति / परममन्त्रता चावश्यमनुकूलं फलत्येवेति ज्ञापनाय / न च बाच्यमभ्युदयसाधकत्वाद्धर्मस्य रागद्वेषहेतुकानां विषयाणां तद्भोगजन्यस्यानन्दस्यापि स जनयिता, स एव च तद्गतानां रागद्वषविषाणां परममन्त्र इति परस्परमत्यन्तं विरूद्धं च इति / यतः प्रज्ञप्तो हि धर्मः केवलिभिर्मोक्षस्य साध्यतामुद्दिश्येति प्रागुक्तमेव / न च रागद्वेषाद्यन्तरङ्गरिपुसङ्घाते जात्वपि मोक्ष इति सM केवलिप्रज्ञप्तो धर्मो रागद्वेषविषं विधुनात्येव, परं तस्य धर्मस्य कर्तारों द्विविधाः-सरागा बीतरागाश्च / | तत्र ये सरागास्तेषां यथा यथा धर्माध्यवसायस्तथा तथा निर्जरा तु भवत्येव, 'सम्यग्दृष्टिश्रावकविरतान|न्तवियोजके'त्यादिवचनात्, परं तेषां ये योगपुद्गलास्ते स्वस्वभावात् 'जोगा पयडिषएस' मित्यादिवचनादनुसमयमाददते कर्मपुद्गलास्तान् धर्मो मन्दकषायादिस्वभावात् शुभयति / तदुदये च जीवाः सुखिनो भवन्तीत्यभ्युदयेऽपि स हेतुः, परं प्राप्यः स, न साध्य इति / वीतरागाणामपि नियोगानां धर्मोऽयं | // 14 // Jun Gun Aaradhak Trust P.AC.Gunratnasuri M.S.

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193