Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 154
________________ TRA आगमो- 9 पञ्चसु च्यवनादिषु कल्याणकेषु नारकादीनखिलानसुमतो जगति मोदयन्ति / जिनत्वं च केवलिप्रज्ञप्तस्य [NI पञ्चसूत्रद्वारककृति - धर्मस्याराधनादेवेति तूक्तमेवेति / विश्वस्ते मोहतिमिरे निरुद्ध रागद्वेषविषे लब्धे च कल्याणव्यूहे न हि जातिकम सर्वे जीवा. अन्तकृतो भवन्ति, क्षेत्रपल्योपमासङ्ख्यांशसमयमानवाराः मोहतिमिरनाशेन सम्यक्त्वलासन्दोहे भसम्भवात् 'अट्ठभवा उ चरित्ते' ति वचनाचारित्रलाभेऽपि चरमशरीरित्वस्याभावात् यावदुपशममुपगतो॥१४५॥ ऽप्यपार्धपुद्गलावत संसारसरणपरत्वादन्त्यशरीरित्वार्थमाह-'कर्मवनविभावसुरिति / वनस्पतय एव वनस्पतिवृद्धयर्थमुप्यन्ते, न पृथ्व्यादयः / कर्माण्यप्यत्र कर्मत एव भवन्ति / तत एव 'कर्मत एव कर्मणः स्वकृतस्येति भाष्यम्, किञ्च-वनस्पतय उप्ता अपि स्वजातिमनुरुध्यैव वृद्धिमायान्ति / नहि दग्धे IMI वनस्पतो साङ्करः स भवति / एवमत्राप्यनादित एवं कर्मप्रवाहः / न च क्षीणेऽस्मिन् पुनस्तत्प्रादर्भावः। | अत एव च न मुक्तानां क्षीणसर्वकर्मणां भवावतारः कर्मप्रपञ्चो वेति / वनस्पती हि साधारणं छिन्न| मपि पुनरङ्करयति शरीरं, परं दग्धं तु साधारणं वा प्रत्येकं यत्किमपि शरीरं भवतु, न प्ररोहति / पि शामित कर्म पुनरुद्भवति, न तु क्षीणमिति / अपुनरुद्भवतया क्षयस्य साधनं समूलो नाशः। स च वनस्पतेरग्निनैव सम्पाद्यते / कर्मणां काष्ठरूपाणामपि नाशः केवलिप्रज्ञप्तधर्मरूपाग्नेरेवेति सुष्टतं / | 'कर्मवनविभावसु रिति। वृद्धिमाविष्टो यथा विभावसुः शुष्केण वनेन सहामपि दहत्येव वनम् / एवं केवलिप्रज्ञप्तो धर्मोऽपि अपूर्वकरणक्षपकश्रेणिसमुद्घातगुणश्रेणिभिनिकाचितान्यनिकाचितैः सह नाशयत्येव / कर्माणि / यद्वा-'विपिन काननं वन'मित्युक्तेः कर्मणां काननेन साम्यमाख्येयम् / दावानलो हि झगित्येवानेकयोजनमानमपि वनं, प्रसिद्ध चैतत् उत्क्षेपज्ञाते / तथा चानादिकालीन कर्मवनमिव दुरुच्छे / // 145 // | दुःखलभ्यपारं च तत् काननसमानं कर्म एक एवालं दग्धुं भगवद्भिः केवलिभिः प्ररूपितो धर्मः / Jun Gun Aaradhak Trust VHP.AC. Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193