Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 150
________________ आगमो 51 उच्यते च 'परंपरगयाण'मिति / सा परम्परापि केवलिप्रज्ञप्ताद्धर्मान्नान्यतः कुतश्चिदवाप्यते / परम्परायां च il पञ्चसूत्रद्धारककृति-KII | तस्यां क्रमशः क्षपणं रागद्वेपविषस्य जायते / तत एव चात्मसु अपूर्वापूर्वगुणप्राप्तिर्जायते, महान् काल- वार्तिकम वास्य / यतः पञ्चमषष्ठसप्तमगुणस्थानकानामवस्थानं देशोनां पूर्वकोटीं यावद्भवति / ततस्तत्र विघ्नना- IA सन्दोहे | शाय पठ्यते-'रागद्वेषविषपरममन्त्र' इति / अत्रेदमवधेयं यदुत-तिमिरं हि द्रष्टुरवरोधं विधाय दृष्टेरुपद्रोति; // 141 // | विषं तु व्यथामप्यन्तरुत्पादयति, यथास्थितां दृष्टिं च प्रतिबध्नाति, तद्वत् मिथ्यात्वमोहनीयोदयस्य || तिमिरोपमत्वात् स सदेवगुरुसत्तत्वगतां दृष्टिमवरुणद्धि / अप्रत्याख्यानादयस्तु दुःखरूपे दुःखफले दुःखानुवंधे च संसारे सुखादिरूपतामाभास्य विषयकषायहिंसापरिग्रहेषु जीवं तद्रसिकतया प्रवर्त्तयन्ति, अतो 'विषं विषया' इत्यप्युच्यते। विषयाणां विषवं न स्वरूपेण, यतोऽभिसरन्ति हि विषया अतीन्द्रियान् केवलिनोऽपि / तेषां विषत्वं तु रागद्वेषनिवासत्वेन ।अत एवोच्यते-'अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् / रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् / // 1 // इति, विषयाणां परिहाराय यदुपदिश्यते परमर्षिभिः तत्रापि 'सद्देसु जो गिद्धिमुवेइ तिव्य'मित्यादिना शब्दादीनां परिहारमनभिधाय तद्गतयोग्रॅद्विद्वेषयोरेवोच्यते परिहारः / ततः सुनिश्चितमिदं यदुत-विषयगतयो रागद्वेषयोर्विषेणोपमानं यथार्थमेव / ननु धर्मस्य भवतु महिमाऽनून एष, केवलिप्रज्ञप्तत्वविशेषणेन किमिति चेत् / सत्यं, वचनं हि श्रयमाण प्रागेव तत्तावत् स्वप्रामाण्याय वक्तुः स्वरूपमन्वेषयितुमात्मानं प्रवर्तयति / यतो विरला एवं विश्वे वस्तनां IR यथार्थतया स्वरूपस्य वेत्तारः। तत्रापि धर्माधौं तु नातीन्द्रियवेदिनमन्तरा वेत्तुमलम्भूष्णुः कोऽपि / IS ज्ञातमपि वस्तुस्वरूपं स एव यथावद्विभावयितुमलं स्यात. यः स्याद्रागद्वेषै रहितः / अत एवोच्यते- DI // 14 // 'आप्तवचनमागमः, अभिधेयं वस्तु यथावस्थितं यो जानीते . .यथाज्ञातं चाभिधत्ते स आप्त' इति / VIP.AC. Gunratnasuri M.S. . Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193