Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ द्वारककृति R शमरूपं लक्षणं, तच्चास्तिक्यादीनां संवेगान्तानां चतुर्णा फलरूपमिति / श्रीहरिभद्राचार्या विंशतिकापआगों | करणे उत्पत्तावास्तिक्यादीनां पश्चानुपूर्वीक्रमस्याभ्युपगतत्वात् मतः केवलिप्रज्ञप्तस्य धर्मस्य बोधिरेव पञ्चसूत्र सम्यक्त्वापरपर्यायः / मोहतिमिरांशुमालीति / अत एवोच्यते-'तमतिमिरपडलविद्ध सणसे ति श्रुतस्तवे, वार्तिक 'द्विविधमनेकद्वादशविध महाविषयममितगमयुक्तं / संसारार्णवंपारगमनाय दुःखक्षयायाल' मिति तत्वार्थभाष्ये . सन्दोहे. द्वादशाङ्गतीर्थदेशनाप्रस्तावे। न ह्यनन्तरं जायमानं फलमेव फलतयोच्यते, किन्तु अनन्तरपरम्परयोरेकत-RI // 14 // | रेणापि उभयेनापि च / अत एव च प्रयोजनाख्यानुबन्धस्यानन्तर-परम्परप्रयोजनमभिव्याप्याख्यायते IS फलवत्ता / तथा च केवलिमज्ञप्तधर्मावाप्तेरेवानन्तर्येण पारम्पर्येण च जायमानानि सकलानि फलानि | K मोक्षपाप्तिपर्यवसानानि ज्ञेयानि / अत्र तु मोहतिमिरांशुमालित्वकथनेन तु जायमानमनन्तरं फलमेवाम्नातं / al किश्च जाते मोहतिमिरस्य ध्वंसे अवश्यमङ्गी रागद्वेषधातनतत्परः स्यात् / अत एव च संवेगं सम्यक्त्वलक्षणतया | वर्णयन्ति विद्वांसः। तथाविधां तस्यावाप्तबोधेरवेक्ष्यैव दशां सावधप्रवृत्त्यादिसपापव्यापारभृतानपि सम्यग्दृशो | | देशविरतिमतो देशविरतांश्च श्रीमूत्रकृताङ्गे गणधरा धार्मिकपक्षतया निश्चिन्वते। प्राप्तौ च सम्यक्त्वस्य. IN | मिथ्यात्वमोहनीयस्यैव भेद उपयुक्ततमस्तथापि तद्भदात् तद्विभागाच प्रागेव चारित्रमोहनीयरूपानन्तानु बन्धिनामुपशमक्षयादीनां स्वीकुर्वत आचार्या आवश्यकताम् / अनन्तानुबन्धिशमस्तु प्रागेवापूर्वकरणे। तेन न | जातं सम्यक्त्वं तद्वयनकं, अभिव्यक्तिस्तु तत एवेष्यते, क्रोधकण्डूयाऽपगमेऽपि तद्व्यपगमादेवापूर्वकरणाज्जात एव असाधारणः पक्षपातः शमवति भगवति, तन्मात्रप्रतिबद्धता च शमरूपा सम्यक्त्वादनन्तरमेवाभिव्यज्यते / ततश्च यथार्थमुक्त-मोहतिमिरांशुपाली केवलिप्रज्ञप्तो धर्म' इति / लब्धसम्यक्त्वा अपगतमोहतिमिरा अपि जना गुणस्थानानां परम्परां साधयित्वैव शक्नुवन्त्यपवर्ग साधयितुं, नान्यथा। VIP.AC. Guriratnasuri M.S... कर के. सा. कोवा // 14 // Jun Gun Aaradhak Trust

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193