Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 142
________________ आगमो- ग्राह्ये, तत्रापि शुलध्यानस्य श्रेणिविशेषे सयोगिकेवलिनि च भावात् सर्वश्रमणव्यापकताऽभावात् धर्म्य- ISI पञ्चसूत्रः द्वारककृति KI मेवात्र ध्यानं ग्राह्याकिञ्च-धर्म्यध्यानस्य किञ्चित्किञ्चिद्ध्यानान्तरकालव्यवधानेनाजीवनमनगाराणां सम्भवा- वार्तिकम् त्तद्ग्राह्याधर्मध्यानं चाज्ञाविचयादिभेदं सततं ध्येयं सुविहितैरिति तत्सङ्गता एव साधवः शरण्या भवन्तीति Ki सन्दोहे स ते शरणमित्युक्त्वा करटोत्कस्टाभानां शरणानहत्वं प्रतिपादयतिाध्यानं स्वभ्यस्तागमो गीतार्थ एव विधातुमलं // 133 // साधुः, न कोङ्कणप्रायोऽपत्यकृषिचिन्तक इवेत्याह-गीतार्थत्वाय अध्ययनेति / ननु 'चाउकालं सज्झायस्स- | अकरणयाए' तिवचनाद् दिवसनिशयोराद्यान्त्यप्रहरेष्वेवाध्ययनस्य सङ्गतिन सर्वकालमिति चेत् / सत्यं, II स नियम आबालवृद्धानां सर्वेषां गच्छवासिनां विशेषतो भक्तिमतामनगाराणां, सामान्येन तु 'काले न कओ HI सज्झाओत्ति 'सज्झाए न सज्झाइय'ति च वचनात सर्वकालमेवाऽकालाऽस्वाध्यायवर्जमध्ययनकाल इति I A योग्यमेवोच्यते-'शरण्याः साधवः अध्ययनसङ्गता' इति / यद्यपि परस्पराविनाभावि द्वयमेतत्. परं शुभध्या नमेव परमं निर्जराहेतुः / निकाचितान्यपि कर्माणि ध्यानप्रभावादेवापनेतुं शक्यन्त विनैव भोगं, तदन्तरेण | तु तल्लवेऽपि कृताति निष्ठुरकर्मणां दृढप्रहारिप्रभृतीनां मोक्षस्यासम्भवः, तथाविधध्यानहेतुनैव सततमध्ययनमग्नत्वभावात् साधूनां योग्यमुक्तं-'ध्यानाध्ययनसङ्गता' इति। एवंविधा अपि साधवः ध्यानाध्ययनलीना अपि प्रतिक्षणमपूर्वापूर्वनिर्जरावृद्धिगुणप्रकर्षलाभवन्त एव मोक्षस्य साधनाय, साधने च तस्य साहाय्याय प्रभवेयुरित्याह-'विशुध्यमानभावा' इति / विशुध्यमानभावत्वं च जातिस्मरणकुलसंस्काराद्य| भावेऽप्यवाप्ताष्टवयस्कचारित्रस्य मासादिपर्यायेण व्यन्तरादिसुखाशिकावृद्ध्या यावत् संवत्सरेण सर्वशुक्लाभिजात्यत्वेन, परस्य त्वन्तर्मुहूर्तेनाप्यवाप्य केवलस्य यथास्यात्तथावसेयं / अत एवोच्यते-'जह जह सुयमवगाहइ // 133 // अइसयरसपसरसंजुयमपुव्व'मित्यादि / एवं निसर्गाधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मकमित्यादि यावत् P.AC. Gunratnasuri M.S. Jun Guri Aaradhak Trust

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193