Book Title: Agamoddharak Kruti Sandohasya Part 04
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 143
________________ पर A // 134 // | नित्यं निर्वाणसुखमवाप्नोतीति तच्चार्थभाष्ये, नित्योद्विग्नस्यैवमित्यादि च प्रशमरतौ साधूनां साधुत्वमाप्त्या- IS आगमो- दिफलपकर्षः / सर्वश्चैष फलप्रकर्षों विशुध्यमानभावस्यैव साधोरिति सुष्ट्रक्तं विशुध्यमानभावाः साधवः पञ्चसूत्रद्धारककृति शरणमिति / एतादृशानां प्रशान्तगम्भीराशयादिगुणानां साधुष्वेव भावात् , साधूनामपि च यथार्थतया वार्तिकम् प्रशान्तगम्भीराशयत्वादिनियमात् यत् साधव इति प्रोच्यते, तत् द्रव्यवेषयुक्तानामेव तादृशानां मोक्षसन्दोहे. PA साधनाय प्रशान्तगम्भीराशयादिगुणधारिणां शरण्यताज्ञापनाय / ततश्च भावलिङ्गानां निर्ग्रन्थानामुत्तमत्वेऽपि 2 शरणकरणे साधवः साधवस्तु द्रव्यभावोभयलिङ्गयुक्ता एव निम्रन्था इति / एव स्वयं केवलज्ञानेन विज्ञाय पूर्वभवगताप्रतिपातिमत्यादित्रिज्ञानयुक्तेन सम्यक्त्वेन स्वयम्बुद्धतयाऽऽचरितस्य चारित्रधर्मस्य त फलस्वरूपतया तत् पूर्वभवोपात्तजिननामकर्मणोऽभिप्रेतफलदातृतयोदयात् समवसरणं सुरसम्पादितमध्यास्य | द्वादशाङ्गो धर्मः प्रतिपादित इति सफलसमाचीणसद्धर्मप्रतिपादकतयाहतो भगवतः, तत्सद्धर्मसमा-| चरणसाधिताविनाश्यात्मस्वरूपावाप्तिसिद्धिसौधान् भगवतः सिद्धान्, तस्यैव सद्धर्मस्य समाचरणचतुरान् तत्समाचरणचणनररत्नपरमसंयमधर्मसाधनसहायकरणतत्परांश्च सुविहितान भगवतः शरणम् / एतावता ग्रन्थेन शरण्यान् शरणतया स्वीकृत्य परमपुरुषाणानुपासना विहिता, परं जैने धर्मे यथैवोत्तमपुरुषाणामात्मश्रेयस्करमाराधनं तथैव परममार्गस्यापि केवलिमज्ञप्तस्याराधनमावश्यकतममेव, धर्मिष्ठपुरुपसमाराधनं तु गुरुत्वप्राप्तेरागेवाभीष्टं, तत्प्राप्तौ तु तथाविधपुरुषाणामाराधनाय प्रेरणमनि 'केवलिनो गौतम ! माऽऽशातयेति श्रीवीरवचसाऽऽपत्तिकरं / परं केवलिप्रज्ञप्तस्य धर्मस्य समाराधनं यावदयोग्यन्त्यसमयसर्वशरीरविप्रहाणमावश्यकमिति तस्य केवलिप्रज्ञप्तस्य धर्मस्य परमशरण्यत्वात् यावसिद्धिसाधनं चालम्बनीयत्वात्त शरणीकर्तुमाह-तहा• केवलिपन्नत्तो धम्मो जावज्जीवं मे भगवं सरण मिति / अत्रावधेयमिदं यदुत-सर्वेऽपि // 134 // DEP.AC.Gunratnasuri M.S.. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193