________________ पर A // 134 // | नित्यं निर्वाणसुखमवाप्नोतीति तच्चार्थभाष्ये, नित्योद्विग्नस्यैवमित्यादि च प्रशमरतौ साधूनां साधुत्वमाप्त्या- IS आगमो- दिफलपकर्षः / सर्वश्चैष फलप्रकर्षों विशुध्यमानभावस्यैव साधोरिति सुष्ट्रक्तं विशुध्यमानभावाः साधवः पञ्चसूत्रद्धारककृति शरणमिति / एतादृशानां प्रशान्तगम्भीराशयादिगुणानां साधुष्वेव भावात् , साधूनामपि च यथार्थतया वार्तिकम् प्रशान्तगम्भीराशयत्वादिनियमात् यत् साधव इति प्रोच्यते, तत् द्रव्यवेषयुक्तानामेव तादृशानां मोक्षसन्दोहे. PA साधनाय प्रशान्तगम्भीराशयादिगुणधारिणां शरण्यताज्ञापनाय / ततश्च भावलिङ्गानां निर्ग्रन्थानामुत्तमत्वेऽपि 2 शरणकरणे साधवः साधवस्तु द्रव्यभावोभयलिङ्गयुक्ता एव निम्रन्था इति / एव स्वयं केवलज्ञानेन विज्ञाय पूर्वभवगताप्रतिपातिमत्यादित्रिज्ञानयुक्तेन सम्यक्त्वेन स्वयम्बुद्धतयाऽऽचरितस्य चारित्रधर्मस्य त फलस्वरूपतया तत् पूर्वभवोपात्तजिननामकर्मणोऽभिप्रेतफलदातृतयोदयात् समवसरणं सुरसम्पादितमध्यास्य | द्वादशाङ्गो धर्मः प्रतिपादित इति सफलसमाचीणसद्धर्मप्रतिपादकतयाहतो भगवतः, तत्सद्धर्मसमा-| चरणसाधिताविनाश्यात्मस्वरूपावाप्तिसिद्धिसौधान् भगवतः सिद्धान्, तस्यैव सद्धर्मस्य समाचरणचतुरान् तत्समाचरणचणनररत्नपरमसंयमधर्मसाधनसहायकरणतत्परांश्च सुविहितान भगवतः शरणम् / एतावता ग्रन्थेन शरण्यान् शरणतया स्वीकृत्य परमपुरुषाणानुपासना विहिता, परं जैने धर्मे यथैवोत्तमपुरुषाणामात्मश्रेयस्करमाराधनं तथैव परममार्गस्यापि केवलिमज्ञप्तस्याराधनमावश्यकतममेव, धर्मिष्ठपुरुपसमाराधनं तु गुरुत्वप्राप्तेरागेवाभीष्टं, तत्प्राप्तौ तु तथाविधपुरुषाणामाराधनाय प्रेरणमनि 'केवलिनो गौतम ! माऽऽशातयेति श्रीवीरवचसाऽऽपत्तिकरं / परं केवलिप्रज्ञप्तस्य धर्मस्य समाराधनं यावदयोग्यन्त्यसमयसर्वशरीरविप्रहाणमावश्यकमिति तस्य केवलिप्रज्ञप्तस्य धर्मस्य परमशरण्यत्वात् यावसिद्धिसाधनं चालम्बनीयत्वात्त शरणीकर्तुमाह-तहा• केवलिपन्नत्तो धम्मो जावज्जीवं मे भगवं सरण मिति / अत्रावधेयमिदं यदुत-सर्वेऽपि // 134 // DEP.AC.Gunratnasuri M.S.. Jun Gun Aaradhak Trust