________________ आगमो- ग्राह्ये, तत्रापि शुलध्यानस्य श्रेणिविशेषे सयोगिकेवलिनि च भावात् सर्वश्रमणव्यापकताऽभावात् धर्म्य- ISI पञ्चसूत्रः द्वारककृति KI मेवात्र ध्यानं ग्राह्याकिञ्च-धर्म्यध्यानस्य किञ्चित्किञ्चिद्ध्यानान्तरकालव्यवधानेनाजीवनमनगाराणां सम्भवा- वार्तिकम् त्तद्ग्राह्याधर्मध्यानं चाज्ञाविचयादिभेदं सततं ध्येयं सुविहितैरिति तत्सङ्गता एव साधवः शरण्या भवन्तीति Ki सन्दोहे स ते शरणमित्युक्त्वा करटोत्कस्टाभानां शरणानहत्वं प्रतिपादयतिाध्यानं स्वभ्यस्तागमो गीतार्थ एव विधातुमलं // 133 // साधुः, न कोङ्कणप्रायोऽपत्यकृषिचिन्तक इवेत्याह-गीतार्थत्वाय अध्ययनेति / ननु 'चाउकालं सज्झायस्स- | अकरणयाए' तिवचनाद् दिवसनिशयोराद्यान्त्यप्रहरेष्वेवाध्ययनस्य सङ्गतिन सर्वकालमिति चेत् / सत्यं, II स नियम आबालवृद्धानां सर्वेषां गच्छवासिनां विशेषतो भक्तिमतामनगाराणां, सामान्येन तु 'काले न कओ HI सज्झाओत्ति 'सज्झाए न सज्झाइय'ति च वचनात सर्वकालमेवाऽकालाऽस्वाध्यायवर्जमध्ययनकाल इति I A योग्यमेवोच्यते-'शरण्याः साधवः अध्ययनसङ्गता' इति / यद्यपि परस्पराविनाभावि द्वयमेतत्. परं शुभध्या नमेव परमं निर्जराहेतुः / निकाचितान्यपि कर्माणि ध्यानप्रभावादेवापनेतुं शक्यन्त विनैव भोगं, तदन्तरेण | तु तल्लवेऽपि कृताति निष्ठुरकर्मणां दृढप्रहारिप्रभृतीनां मोक्षस्यासम्भवः, तथाविधध्यानहेतुनैव सततमध्ययनमग्नत्वभावात् साधूनां योग्यमुक्तं-'ध्यानाध्ययनसङ्गता' इति। एवंविधा अपि साधवः ध्यानाध्ययनलीना अपि प्रतिक्षणमपूर्वापूर्वनिर्जरावृद्धिगुणप्रकर्षलाभवन्त एव मोक्षस्य साधनाय, साधने च तस्य साहाय्याय प्रभवेयुरित्याह-'विशुध्यमानभावा' इति / विशुध्यमानभावत्वं च जातिस्मरणकुलसंस्काराद्य| भावेऽप्यवाप्ताष्टवयस्कचारित्रस्य मासादिपर्यायेण व्यन्तरादिसुखाशिकावृद्ध्या यावत् संवत्सरेण सर्वशुक्लाभिजात्यत्वेन, परस्य त्वन्तर्मुहूर्तेनाप्यवाप्य केवलस्य यथास्यात्तथावसेयं / अत एवोच्यते-'जह जह सुयमवगाहइ // 133 // अइसयरसपसरसंजुयमपुव्व'मित्यादि / एवं निसर्गाधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मकमित्यादि यावत् P.AC. Gunratnasuri M.S. Jun Guri Aaradhak Trust